पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुनक Rि५४ः। ३३ म० टी०-शीलत्वस्य चोभयत्र समभ्यधचारे बीजस्यात् । तथा च तदाधयम्-“मूतं कध र्तरि भवेदनवस्थिकाऽतः स्वाभाविकः खलु गुणः २िथरता स्थिरायाम् । ओण्यै यथाऽनलगुण द्रवतोदकस्ययुतं हि भएकपङ्कत तदतोऽनुयुक्तम् । नेत्राभ्या- ( भ )धराः पुराणपठिताः ते को दघः खचरोड़पञ्जरगत षlदय सन्त वेदोदितत यतः । भूमें दचरबरक्षणrणः किं न तदंशे पुनस्तयांझे द्रवत यथाऽनलयन वाहत्वमित्यादिवत् । धृतवत्रसरीसृपोऽपि गृध्र प्रहरं तिष्ठति वै ज्य ( ल्प )वीर्य एवम् । गगन न कथं स कूर्मरू १: प्रतिकल् धृतभूशचंन्स्यशः । स्वभावमभ्यासयुपगतं स्थिरस्वं खण्डयति-। समनन्तरमेश्चाऽऽचयैराकृष्टिशक्तिंश्च -तन्न मही तयेत्यादिना तन्निवारणयोक्तत्वात् । अन्यथा-आकृथुिक्तिरित्यादिपद्यस्य पूर्व- श्लोकेन सह संगयनुपपत्या प्रान्तप्रलपितस्यपतै: । न चाऽऽदृष्टिशक्तिरित्यादिपर्छ शिरोमणौ नमस्येचेति वाच्यम् । भवद्भिश्च +j? आवृष्टिशक्तिश्च मति न स्यादित्यनेन तत्पर्यार्थस्य निराकरण ए३४ तसदस्मथेन तं । तसtद्वना लुभ्र- E णोद्वृङ्कनं ग्रन्थ तदुकस स्वे दृ६४9;ष्ठ ) अथदृष्णजपनं वा।शनसुचक मतिमनादरयोग्यं सिद्धान्तक तु। .नचतमेवेत क् महदया ॥ ५ मनु दृष्टान्तराभावाय सदवत्र राश्यादृष्टीन, भुमवचलस्वभाव वस्त्रवयवेऽसस्धद्रझषतवलम कथं भू४.२६ ६१ वैभव :Rःमुञ्चते?ऽथ १५ थापितय लघट्टः पथत्रयवर (चलभान्,३५.मरथमस्थापतनाषतंगिति षखण्ड् अभिमताशङ्क। ग्रा उत्तरमुपजतिकय! £है-- आrigशक्तिरिति । मही पृथ्व। अःदृष्टिशक्तिः । अकूटं:Qगे तसे ' ॐ शक्ति विद्यते यथा सा । च: सम में ये । न भूमेरक.लाद ६णवेयुभ-शश्वत्थधिकरणत्वमित्यर्थः । नन्वेतवत अहंतें किं सद्धर्मत्यत आ!ह---तयेति । तया भूम्य । स्वशक्त्या । आकर्षणशयस्या । “खस्थमा? 1२थं अदधरन्थं }; । गुरुत्यधिकरणीभूत ! जलपृथिव्यवयवसाधारणं वस्तृ । | * लद्वन्मुख यः पृथिवीप्रर्देशस्तद भिर्मुखकाश्मर्पणदृश्यते । प्रतिदधीभचे स्वप्रदेशे प्रथानीयते । तद्भूम्यक र्पितवस्तु पतति । इयकरत्पतनभर्षि तय धतनं भूस्थलोंकानां भाति | बिय. द्विगाहमान िहंगमःकर्षणं यथादिऽति १= वरपक्षतुल्यम् । रतन भूगल स्याऽऽकर्वप्रसिद्ध्याऽऽय पेशवःझर्वेशनम् । भूषालस्याऽकाशस्थवस्याकर्षकत्वस्था स्वाधिष्ठिककर्षक स्वं स्वतः सिंहमतिं तथाधः स्थितानां लोकानां नjथ६ पतन संभव इत्यपि सूचितम् । तथा च भुवः स्थितशक्तिः सह्ज। । भूम्यत्रऽ