पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ गांशाध्यायं- म०८७०-नमपि १िधरस्वात् । यथा चुम्बकाइमनश्चलं लोहं समाकर्यंत तथा। भूम्या स्वाकर्षणश्वस्य स्थिराकारस्थरंवाच्यवथाऽऽकर्षणेन तेरपतनासिद्ध्या तदवयवानामपि स्थिरस्वश्वंत्यधिकरणस्वात् । पतनप्रतीतिस्तु नलं तम इतिवदभ्रान्तैव । अत्रा- स्थिरवं स्ववयवभृदध्यगर्भतसैबन्धि झण्डगर्भवदोंटकरवम् । तेन लोकदृश्ववशा- वृत .लान्तर्गतसवद्यlतद्रपूतैकदेशजतभूमिकम्पे थिरस्वनपायन क्षतिः। नहिं तत्र भूगर्भ सर्चसं संचरणं येन तचलनभिरत्वक्षातिरिति वाच्यम् । तत्र लोकभावदेव कम्।ङगीकारात् । जायमानभूकम्पस्यापि सर्वादेशच्छेदनप्रतीतेश्च । एतेन भूकम्ये भूमेरधगमनापस्या साधितभूगलसंयन्धिगणितच्छेदापतिरिति निरस्तम् । अत एव भूमेः स्थिराऽचलेत्यभिधानम् । औपचारिकत्वें मानाभावात् । नहि स्थिरपदेन कृमऽ- भिधीयते येन तसंबन्धाद्रमौ तदभिधानम् । एतेन थिरस्वस्वभावाभ्युपगमे यानि द्घानि तान्यप्यसंचयम्( व निवेधा( घेधा )नि । स्थैर्यःय भावात्मकत्वात् । उक्तः षणविया मृत्षष्ठ२ ड२थापि तरवभवोपपत्तेः । एतस्थिरस्यथ भुवादावसभ वाञ्च । अथ भूमेः रथैर्यइतिसंपादिक (कृष्टिइ1 त (वपि तच्छक्तािवकरुपक्रदूषणग्रतः वातश्छक्यसिद्धय स्थैर्यशक्तिरपि चरैवेति चैन । भूम्यवयवेऽपि तच्छक्तिसद्भावा- ङ्गीकारातें । न चैवमाकाशस्थितपार्थिवावयवेन भूमिगलोऽयमाकर्युते । न चेष्टा- पत्तिः । भूमिस्थैर्यं कलितवयैव भूमिंचलनसिंडैरुक्तभूभिसंबन्धिगणितस्य भूमे- र्मध्यत्वाभावानुपपत्तेरिति वच्यम् । प्रबलरूपमॅलपुरुषय परस्पराकर्षणलीलाविधौ प्रबल लेनाल्पबलाकर्षणस्वननिथमदर्शनदतप्रबट्या भूभ्यः र्षणासंभवात् । खस्थथः पार्थि. वावयवयोः १वाभिमुखयोर्महद्वध्वोः परस्पराकर्षणविधौ निकटभूगोलाकर्षकशतिसाहच यस्कचि®धुना महत आव. र्षणात् । ट्यरतावस्थितयोस्तयोर्महता लख्यनाकर्षणं भूम्या ऋषीणप्राबल्यात् । अत्र केदि तू । सस्थित पदर्थपतनमात्रं न भूमेराकर्षणशक्तेरुप- पाद्कं व्यभिचारावृत्तविरोधच । तथा हि-यत्र क्वापि दृष्टमाकर्षकेण पुरुषादिन स्वाकर्षणम् । तत्र सर्वत्र लघोरेव प्रथमम् )कर्षकसंयोगः । यथा सूत्रद्वयान्त्रित क्रमुकफलशिलयाकर्षणविधौ । अन्यथा सकललोकप्रतीत्यपापप्रसङ्गः । शिलातला- पेक्षय क्रमुदफलस्यैव बाललीलाविधौ घृतसंयोगस्य सर्वजनपलम्भात् । अतदेषा भूमिरपि तादृशशक्तिमती स्याद्धुमेव प्रथममञ्जर्षयेन्न गुरुमिति । दृश्यते च सर्वत्र विपरीतमतः प्रमणविधरत्वेनोपपदिशन्यतया कथमेतत् । तथा चऽऽकर्षणशक्त्य सिद्ध्यैव भूमेः स्थैर्यशक्तिरपारतेत्याधारं विना कथमन्तरिक्षाघस्थानभित्याधारनिराकरणं ब्रह्मणोऽप्यशक्यम् । तथा च तद्वाक्यम्-आवृष्टिशक्तिी महीति । घथतो घनं