पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकशिप्रश्नः । ३५ १०८०-धमुपैति भूमिम् । आकर्षकं याति झ.ञ्च दंतं हि भी स्फुिराधरसृते कथं स्यादिति । न चैवं भृगले तिर्थशधप्रदेशयोः पर्वतसमुद्रमनुष्यवस्थनानुपपत्तिः शितेि वक्ष्यमिति चेन्न । पतत्यधः स्थितः किं गिरथः सिङसरिद्वराः ' एते । अघृतं गुरु धस्स्वेवैनं यत्तदधः संपततीति दृश्यत इथस्माभिराशङ्क्यम् । नाऽऽशङ्कनीयमिति वस्तुनि देशभेदे सामथ्यलक्षणगुण कतािचद्विभिन्नाः । यद्- सुशीतिलकरामाशिला द्रवन्ति सूर्याइमनिर्मलशिलास्वमलप्रवृत्तिः । वज्राणि यारिषु तरन्ति हि चुम्बकाश्मा लोहं समानयति चाऽऽत्मनि दूरवर्ति । उन्नतरं भवति पर्बतच समुद्रं नीरं यतो बत विचित्रगुणः प्रदेशः । भाषाकराचारसामर्थभदो ह्यथैवार्ड्स देशभेदेन दृष्टाः । नृणांमेव किं पुनर्नान्यभागे तस्मात्स्थैर्यं नाम शक्तिश्च तेषा- मित्यनेन तत्तदद्देशोपलवस्तूनां सामथ्र्यातिशयवशेन पतनाभाव इति स्थैर्यशक्त्यी. कार्येण स्वग्रन्थे समर्थितत्वात । अनन्तशक्तिकरुपनागौरवं चान्यथानुपपया प्रामा- णिकवाददोष इत्याहुः । तक । ऊध्र्वाघतिर्यग्भेदेनाऽऽकर्षणस्य त्रैविध्याभ्युपगमेन तिर्यगधःस्थयोराकर्षणस्य भवदुक्तनियमत्वेऽcपूर्वस्थयोरेकस्थानावस्थयोगुस्लध्वोराकर्षणे गुरोरेव प्रथममाकर्षकसंयोगोऽनन्तरं लघोरिति दर्शनात् । भूमेरूध्र्वाकर्षणशक्यीवकारे बाधकभावात् । भूमेराभितः सर्वाधस्स्वेनधःकर्षणशक्त्यसंभवात् । अन्यथा तल तिर्यग्भागयोः कदाचिदपि वृष्टिरनुछन स्यात् । तत्तदायत्तस्थ सस्थादेरनुत्पादे कथमेतदधःस्थितं जींवत । अकिंच वह्नेरुर्दज्वलनमेव स्त्राभाविकमिति तलतिर्थ- ग्भागयोग्यमपि पाकानुकूलं न स्यात् । तथा चोभयथाऽपि तत्र जीवनसंदेह एव स्यात् । न चैवं । भूमेः सर्वाधमैंनाधस्तर्यग्भागव|स्थतजनदीनां तत्रैव प्रपातसं भवात । तत्र तदवस्थाने न क्षतिरिति . व्यर्थमाहुष्टिशक्तिकरुपनमिति वाच्यम् । नहि तदत्ररथानर्थमेव तच्छकल्पनं किंतु भूभं स्थिरत्वशक्तिसंरक्षणहेतुत्वेन तस्कर ल्पनात् । किं नोऽमुना बहूतरेण सुधोदितेन गुर्वी स्थिरा घियति येन धृतेयमुर्वी । सर्व धराध२स्थरं धरतीति भ ति देवो धराय न निवारणतोऽवतीर्णा इत्यत्र प्रता लवस्थितेन कृमें ण स्वचरण। चतुष्टय. उदाह्रैव भूमधोरण। दाक धुणवशदादृष्टया भुवा भूतान्याकृष्टनीति भाव इति भवत्तनयलखितभवदभिप्रायेण भवद्भिरथाऽऽगन्तुकाकु ष्टिंशक्लेरङ्गकरास्च । ननु बरतुन आक र्षणे भूसंयोगानन्तरं तद्वस्तुनः परावर्तनेन स्थलान्तरगमनानुपपत्तेः पतने चभिघातात्तदुपपत्तेः पतनानुभवापलापेन तदुच्छेदप्रस ङ्यच्छक्तिद्वयकल्पनभैरवानेयस्वरसाह–समे इति । इयं गोल रूपा भूमिः सम तात् । स्वथनभितः सर्वत्र ब्रह्माण्डपरिधिपर्यन्तं सम तुल्ये ख आकशे