पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भौलाध्यायै र्भ=टीe-ई मन्थले पततु । न कुत्रापि छिरे स्थिरे ]वेत्यर्थः । तथा च शक्ति द्वयकल्पनं स्वसंमतधप्रदेशाभ्युपगमेन भूमेर्निराधारत्वनिर्वाहयक्तम् । वस्तुतस्तु भूमिगेटस्य अह्माण्डगर्भावस्थानेन भूमिगोलादभितो ब्रह्माण्डान्तर्नभसस्तुन्यतया तेनाS थाररहितेन शुरु भूतेपि भूमिशयेन केनाऽऽकाशमार्गेण पतनीयं विनिगमनाविरहाद भितः पतनं युगपदसंभव्येवेति भूमेशभितस्तदूर्घप्रदेशत्वदधःप्रदेशाभावात्पतनं ने संभवति तथा एव सर्वधरस्वात् । न ह्यधस्थितं किंचिदपि पतनप्रातिव- थमाधारमपेक्षतेऽधःप्रदेशFभवं पततेि वेति शक्तिकल्पननवशादुदोषप्रसङ्गः । के ऊध्र्व उत पाश्र्वः साकल्याबधेः स्यादिति लघ्वर्यभटोक्ते मध्ये समन्ताद् ण्डस्य भूगोलो व्योम्नि तिष्ठति । बिभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकमिति सूर्यसिद्धान्ताच्चेति भावः । ६ ॥ इदानीं बैौड़ादियुक्तिमाह भपञ्जरस्य भ्रमणावलोकाद्दाधारशून्या कुरिति प्रतीतिः। खस्थं न दृष्टं च शुरु क्षमाऽतः खेऽधः प्रयातीति वन्ति बौद्धः॥ द्वौ द्वौ रवीन्दू भगणौ च तद्वदेकान्तरौ तावुदयं बजताम् । यदब्रुवनेवमनम्बराश्च ब्रवीम्यतस्तान् प्रति युक्तियुक्तम् । ८ ॥ भूमेः समन्ताद्वर्तमानस्य भ१ अरस्य भ्रमणम्यथर्षपस्या निराधारा भूरिति तेषां प्रतीतिरभूत् । तथाऽऽकाशस्थं गुरु वंस्तु किमपि न दृष्टम् । अतो भूधो याती ति बौद्धा वदन्ति । यथा नौस्थो नावं गच्छन्तीम षि न वेत्ति तथा भूस्थो जनो न चेति । तथा द्वौ सूर्यो । द्वौ चन्द्रमसौ । चतुष्पञ्चाश नक्षत्राणि । चरैर्भज- स्तम्भनिभो मेरुः । एकान्तरकोणरथ सूय मेरुकणवशेनैकतरौ तावुदयं ग च्छत इति जैनथाब्रुवन् ॥८॥ मध्टी-अथ बौद्धमतं विप्रतिपनं निराकर्तुं प्रथमं तन्मतमुपजातिकयोपपादयति भेति । नक्षत्राधिष्ठितगोलस्य ग्रहण च भूमेरभितः भ्रमणदर्शन टॅमिंश।धाररहितेति, एवमस्माकं प्रतीतिरनुभवो जातः । अन्यथोदयास्तसिद्धभ्रमणमाधरसवेऽनुपपनं स्यात् । गुरु गुरुत्वाधिकरणभूतं वस्तु । आकाशस्थमचेतनं किमपि न दृष्टम् । चका रादिदमप्यनुभवसिद्धम् । अतोऽनुभवक्षयात् । डें ब्रह्माण्डमध्यावकाशे स्थापिताऽपि क्षमा भूमिराकाश" एवाधो गच्छति प्रतिक्षणं भूस्थजनो न जानाति । यथा नौस्थो गच्छति तावन्न जानातति । एवं बौद्धं वेदानङ्गकिकाः पाषा वन्ति । अङ्गं . कुर्वन्ति ॥ ७ ॥