पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्नः । ३७ में०डी०- मनु श्व आधारकल्पने भक्षुरभ्रमणानुपपत्तिर्न । तद्भ्रमणस्य मेरुपर्वतप्रद= क्षिणत्वेन पुराणादिषु भूमेरूदं प्रसिद्धत्वात् । न हि भपञ्जरभ्रमणं भूम्यधोद्भ- तम् । येन निरधार भूः करुण्येत्यत भूसमन्तदूभ्रमणं तम्भतेनोपपादयंस्तन्निरा- करणमुपजातिकया संशत्यर्थं प्रतिजानीते--द्वानिति । द् द् रवीन्दू , द्वौ सूर्यो द्वौ चन्द्रौ । भशणौ । अधिभ्यादिनक्षत्राणि भीमादयश्च तद्वत । प्रश्येदं द्वेधा । । स्वः समुच्चये । तौ द्विधात्मकौ । एकान्तरौ । एक्रमहोरात्रमन्तंर ययोस्त । उदये दर्शनयोग्यतां व्रजेतां प्राप्नुतः । यस्मिन्दिने यः सूर्यविक उदितस्तद्वद्वितीयदिनेऽन्यः सूर्यादिक उदेति । तृतीयदिने प्रथमश्चतुर्थः दिने द्वितीयः । एवं पुनः पुनरित्यर्थः । एवमुक्तप्रकारेण । अनम्बराद्यः । न विद्यते अम्बरमवनं येषां ते दिसम्बरः । बौद्धेषु दिगम्बरभेदस्य मुख्यस्व। शुद्ध बौद्धः । स्वग्रन्थं यत- द् वेद दो । सुज्जा इत्यादिवाक्येन गोलव रूपमब्रुवन्---- ॐ ' इयं । अथ भावः--मेरुपर्वताभितस्तत्तटे भपञ्जरस्य अषणं प्रक्षद्धिम् । द;ि pदिवस्थितमक्षत्रदेस्तत्संबन्धस्यासस्व । अतो भपञ्जरभ्रमणं भसमस्तदेवयाधार भूमेरधोगमनं न्च सम्यगुक्तम् । परंतु वस्तुन ऊध्र्वाधः- पृष्ठप्रपश्→द्वयभाग:नां प्रत्यक्षदर्शनद्मस्त भागः प्रत्यक्षसमत्वपलब्ध्या समचतुरस्रः समकर्ण अभितः सन्तीति कहिqताः । तत्रोर्वाधःपृष्ठा पृष्ठाग्रचतुर्भागोपरि समन्ताद्भ- चक्रभ्रमण का स्वभगपरि सूर्यभ्रमणे तद्दर्शनद्दिनमन्यभागत्रयसंबन्धेन तद्भ्रमणे। तददर्शनदद्भिर्शित ईगुणितदिनमनस्य रात्रिवमनुभवविरोधीति तत्संरक्षणार्थं भचक्र महच्चतुःपञ्चाशदक्षत्रात्मकत्वेन चतुर्विंशतिराश्य मकं कल्पितम् । तत्रार्धपरिधौ क्रमेण सप्तविंशतिनक्षत्रण । द्वादश राशय . इति । संपूर्णपरिधौं दस्रा दिनक्षत्राणां वार इयं समर्ये ’ । तकसेकसंज्ञयोर्नक्षत्रयोर्भचक्रार्धान्तरमिति भचक्रधै ग्रहसचरवद्प भचकर्थ प्रहसन्वFर्थं सूर्योदयोऽपि द्विधा भचक्रार्धान्तरवैनैःनक्षत्रस्थः सन्तीति ॐ हितास्तत: सूर्यास्तनन्:रं दिनमानसन्नत्रिमाने गत एवापरसूर्योदयो भवतीति पूर्वसूर्योदई.नेऽयपसूर्यदई नेन दैिनवव्यवहारोऽEनुभवविरोध इति तन्मतविचारक्ष- दसिद्ध इति । यत्र भूमे रुश्यंत्र मेरूसमन्तचटें । भपञ्जर भ्रमणमङ्गीकृत्य मेरोश्चतुरस्त्रा IFत्वं तन्मतेऽङ्गीकृत्य चोलवदिनरात्र्यनुभवानुपपातझड्कावारणाय सूर्यादीनां दैगुण्यं युक्ततत तेषामाशयः। अधः पतन्याः स्थितिरस्ति नव्यं नभस्यनन्तेऽत्र वदान्त जैनाः । इ इ वहू द्विगुणा भसंस्थां चतुभुजस्तम्भनिभं च मेरुमिति श्रीपत्युक्त्या वर्णयन्ति । तन्न के पूर्ववन्द्वमतप्रतिपादने भपञ्जरस्य भ्रमणवलोकादित्याद्यर्थस्य विरोध