पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ गोलाध्यायै भ०डी०-धपतैः । न च मतदयं बौद्धभेदाद्भिन्नमिति यादव । भूस्थितिप्रसङ्ग पूर्वम् तप्रतिपादनस्य युक्तत्वेऽपि द्वितीयमतप्रतिपादनस्यासंगतत्वापत्तेः । अग्रे मध्यगति वासनायां तन्मतोक्तेः संगतत्वाच्च । ननु युक्त्यनुभवसिद्धबौद्धमतात्समे समन्तास्क पतत्वियं ख इति भवन्मतमनुभवविरोधादयुक्तामित्यत आह-ब्रवीमीति । अतोऽनु- भवविरोधात् । तन्बौद्धन प्रति युक्तियुक्तं दूषणं समनन्तरमेवाहं वदामि । तेषां मतमनुभवविरोधादयुक्तमश्मन्मतमुक्तरीत्याऽनुभवाविरुद्धमुक्तमेवेति भावः ॥ ८ ॥ इदानीं तेषां युक्तिभङ्गमाह भूः खेऽधः खलु यातीति बुद्धिबद्ध मुधा कथम् । जाता यातं तु दृष्ट्वाऽपि खे यक्षिप्तं गुरु क्षितिम् ॥ ९॥ यदि भूधो याति तदा शशदिकमूर्वं क्षिप्तं पुनर्भवं नैष्यति । उभयोरधो गमनात् । अथ भूमेर्मन्दा गतिः शरादेः शैषाि। तदपि न । यतो गुरुतरं शीघ्र पतति । उतिगुर्वी । शरादिशतिलघुः । रे बौदैवं दृष्ट्वाऽपि भूधो यातीति बुद्धिः कथमियं तव वृथेषना ॥ ९ ॥ म७ीe- अथ प्रतिज्ञातं विवक्षुस्तावत्पूर्वप्रतिपादितं भूम्यधोगमनात्मकं बौद्धमतमनुष्टुभा खण्डयति-भूः ख इति ।। हे बौद्ध स्वीकृतप्रत्यक्ष ख आकाशे क्षितं यद्रु वस्तु । तुकारा- तत् । । भूमिं प्रति यातमागतं दृष्ट्वा भूरकाशेऽधो याति गच्छतीति प्रागुक्ता बुद्धिस्तव मुधा व्यर्था निहंतुका कथं जातोत्पन्न ! अपिशब्दादुत्क्षितं गुरु वस्तु नो भूमिसंयोगानिश्चय भूम्यधगमनं वक्तुं तव संभावितम् । तन्निध्ये तु प्रत्यक्षप्रमाणं बाधकमधोगमनस्येत्यर्थः । तथा च लघुपतनापेक्षया। गुरोः शीघ्र प्रपात इति प्रत्यक्षसिद्धानुभवद्भूमेरधगमनं त्वदुक्तमयुक्तम् । अन्यथा भूमेरतिगुरुवादतिशीघ्रपत नादुरिक्षप्तगुरुतरवस्तुनस्तदघुत्वेन मन्दपतनादुत्क्षिप्तगुरुवस्तुनो भूमावपतनापत्तेः । न च भूमौ स्थिरत्वनिर्धाहिकाकृष्टिशक्तिहर्भवत्कल्पितैतद्दोषनिवारणार्थं स्वी क्रियत इति । वाच्यम् । प्रथमं ब्रह्माण्डमध्याकाशे स्थापिताया भूमेरधोगमने तु दिनमधऊध्र्वस्थ- भवर्धयेर्निदष्टदूरवाकोपश्च । न चेष्टापत्तिः । स्दा दिनरा।योर्महदघुत्वापत्तेः । किं च भचक्रव्यादूर्धस्य नियतयोजनमानज्ञानादधोगमने भूम्या भचक्रघःस्थत्वपत्य दयास्तासंभवेन सदा सूर्यदर्शनाद्राच्यभावापत्तेः । न च भचक्रादीनां कक्षामानानन्त्यं स्वीकार्यमिति वाच्यम् । नियतमाननिबद्ग्रहगणितादेर्दग्विषयस्योच्छेदप्रसङ्गात् । अथाऽऽकाशस्थगुरुवस्तुस्थित्यदर्शनाद्भचक्रान्तर्गता भूमिर्भचक्रब्रह्माण्डुगोळाव्यावत्पदार्थः