पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्नः । ०८०-सहधो गच्छतीति कल्पकोटिशतैरपिं न किंचिद्विरुद्धमिति चेन्न । सर्वेषां चलत्व कल्पनातः स्थिरवकल्पनाया लघुभूतत्वात् । गुरुलघ्वोस्तुल्याधोगमनस्य प्रत्यक्षविरोधात् । ब्रह्माण्डगोलचलनस्य कुत्राप्यश्रुतत्वाच्च । एतेनोर्वक्षिप्तवस्तुनो भूम प्रपातदर्शनान्य- थानुपपत्याऽऽकाशस्थाचेतनस्थित्यननुभवेन तच्चलनकल्पनाद्वामिरूद्रं गच्छतीति परा स्तम् । अचेतनस्योध्वगमनादर्शनात । ऊर्वस्थभचक्रस्य निकटत्वापत्तेः । भचक्र दूर्वगमनप्रसङ्गन सदा सूर्यायदर्शनादन्धकाराकुलितत्वापत्तेश्च । सर्वपदार्थचलनं तूक्तयुक्स्या पूर्वमेव निरस्तम् । तस्माद्मेरधः प्रदेशभावेन सर्वाधारत्वेन च पतन - संभवाद्ब्रह्माण्डमध्याकाशे स्थिरा स्थिरैवेति पूर्वोक्तं युक्ततरमिति भावः ॥ ९ ॥ इदानीं जैनयुक्तिभङ्गमाह किं गण्यं तव वैगुण्यं दगुण्यं यो वृथाऽकृथाः । भावेंन्दूनां विलोक्याह्ना ध्रुवमत्स्यपरिभ्रमम् ॥ १० ॥ यदा भरणीस्थो रविर्भवति तदा तस्यास्समयकाले ध्रुवमत्स्यस्तिर्यक्स्थो भवति । तस्य मुखतारा पश्चिमतः । पुच्छतारा पूर्वतः । तदा मुखतारासूत्रे रविरित्यर्थः । अथ निशावसाने मुखतारा परिवर्यं पूर्वतो याति । पुछतारा पश्चिमतो याति । ततो मुखतारासूत्रगतस्यैवार्कस्योदयो दृश्यते । अतो द्वौ द्वौ सूर्यावित्यनुपपन्नम् । अत उकं-किं किमेकं तव वैगुण्यं गण्यम् । येन ध्रुवमस्यपरिभ्रमं दृष्ट्वाऽपि भाऊंन्दूनां मैगुण्यमङ्गनीछतम् ॥ १० ॥ मeठी©-अथ सुर्यादिग्रहाणां दैगुण्यनिरासकथनच्छलेन भुवः स्वोक्तं कन्दुकाकारबमनुष्ट भोपपादयति-किमिति। हे दिगम्बर तव वैगुण्यमज्ञानं किं कथं गण्यम् । तवाज्ञानसंख्या गणयितुमशक्या । दिगम्बरलेन मिंडपत्वादगुणानां द( त )स्वाश्रितत्वावङ्क्तमस्माभि प्रेक्षणीयमिति भावः । नमु मया यमुच्यते तत्प्रत्यक्षानुभवसिद्धमतो मय्यज्ञानं कथमित्यत आह-वैगुण्यमिति । यस्वं प्रत्यक्षीकप्रमाणको ध्रुवमत्स्यपरिभ्रमम् । उत्तरदि- स्थाया भुवंत राथा मत्स्य आसन्ननेक पूर्वापरतरासंनिवेशेन मत्स्याकारः कश्चन नक्ष श्रीगणों भाराते । तस्य परिभ्रमणं दृष्ट्वा प्रत्यक्षेण निश्चित्य । अदृष्ट्वा तस्वीर करणं श्रेष्ठत इत्यपिशब्दार्थः । भार्छन्दादीन दैगुण्यं वृथा 1 अकरोरित्यर्थः । प्रस्राक्षसरध्रुवतारामतस्थश्रमानुभवविरुदं त्वत्कल्पितदैगुण्यं विना प्रत्यक्षे कथमङ्क्ष तम् । न हि तद्द्वयं केनापि चक्षुषा दृष्टं येन त्वदुक्तं युक्तमिति तात्पर्यार्थः । तथा चतरध्रुवस्य पुच्छमारासूत्रे भरण्यस्ति । तत्रस्थः सूर्योऽस्तं याति तदा