पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लाध्याये भ०डी०-मस्यपृच्छतरा पश्चिमतो मुखतारा पूर्वत राGयारम्भे तदासनोत्तरकाले वा भवति । अथ रात्र्यवसाने ‘दास नपूर्वकाले वा पुच्छतारा परिवर्य पूर्वतो मुखतारा प्रत्यक्ष परिवर्तनेन पश्चिमत इत्यद्भस्तदयकलयोरर्कस्य पुच्छतारासूत्रविच्छेददर्शनादेक एव सूर्यः न तद्द्वयम् । एवमन्येषामपि । अन्यथा भवन्मतेऽपि मत्स्यपरिभ्रमाः श्नच क्रसपूर्णश्रमणाङ्गीकारातस्य वाऽहोरात्रयकालसंबधात्मकृते द्वितीयरात्र्यन्ते पुच्छ तारायाः पूर्वदिगावस्थानसंभवेन पूर्वरायन्ते पूर्वदिगवथनानुपपत्तेः । अत एवापि- शब्दस्थानेऽहनेति पाठः काचित्कः सूपपन्नः। नहि भचक्रस्टीयर्थि ध्रुवच्चतुष्टयं येनोः सरध्रुघट्टयाटुपपत्तिः । दक्षिणोत्तरसूत्रस्य गोल एकत्वेन संभवादुसरध्रुवद्वयासंनिवे- शदतो दिगम्बरस्य प्रत्यक्षप्रमाणसिद्धयेदं वक्तं कथं कथमुचितमिति भावः । एवं च सर्वत्र सदा दिनरात्रयोस्तुल्यत्वापत्या तद्द्वयासंभवेन तदेकत्वे भूमेः सर्वतः सम कर्णसमचतुभुजाकारत्वे सर्वत्र त्रिगुणितदिनमा(नस्यं रात्रित्वाप्रथा प्रतिदिनं प्रतिदेशं दिममनरात्रिमानयोर्भिन्नवदर्शनान्यथानुपपत्या च भूमेः प्रागुक्तं कन्दुकं कारस्वं सूप- पन्नमिति योतितमनेन पथेनेति सिद्धम् ॥ १० ॥ इदान भूगोलस्य समतां निराकुवंनाह यदि समा मुकुरोदरसन्निभा भगवंती धरणी तरणिः क्षितेः। उपरि दूरगतोऽपि परिश्रमंन् किमु नरैरमरैरिव नेक्ष्यते ॥ ११ ॥ यदि निशाजनकः कनकाचलः किमु ‘तदन्तरगः स न दृश्यते । उदगयं ननु मेरुरथांशुमान् कथमुदेति च दाक्षिणभांगके ॥ १२ ॥ पुराणे भूः समाद्रौद्ररसनिभा कथ्यते । तन्मैध्यें भीरु । परितो जम्बूद्वीपं चंक्षये जनपसम् । तद्वहितैक्षप्रमाणः क्षाराभैर्भाधिः। ततोऽन्यद्वीपं लक्षद्वयम्। ततः समुदतोऽन्यद्दीषम् । द्वीपट्टीपं द्विगुणम् ! समुद्र समुद्र द्विगुणः। ध्रुवं यत् सप्तमं पुष्करद्वीपं तन्मध्ये मानसोलपूर्वं वचयाकारोऽस्ति । तन्मस्तको परि रविरथचकं लक्षयोजनान्तरे विषुवद्दिने भ्रमत् ि,उत्तरगोले तदुत्तरतो दक्षि- णगोले दक्षिणत इति । अथ मुक्तिरुच्यते । यदि समा स तदुपरि दूरगतो रविडैमन् किमस्मद् दिभिर्न दृश्यते । सततं देवैरिव । यदि मेरुणाऽन्तर्हिवो रविस्लाई मेरुः कथं न दृश्यते । यदि मेरुतदालिःसृतस्यर्कस्योदयस्तर्हि प्राच्या उत्तरत एवार्कस्योदयेनै भवितव्यम् । यतो मेरुरुत्तरतः। अथ कथं , दक्षिणभाग उद्भच्छन् दृश्यते । अतो भूमेः समेतायामिदं नोपपद्यत इत्यर्थः ।