पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रभैः। ४१ म०डी०-ननु प्रतिदिनं प्रतिदेशं दिनरात्रिमानयोर्भदान्यथानुपपया भूमेश्चक्राकारत्वम् । यो वाऽयं द्वीपः कुवलयकमलकोशाभ्यन्तरकोश नियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रं यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मयदागिरिभिः सुवि भक्तानि भवन्ति । एषां मध्य इलावृत्तं नमाभ्यन्तरवर्षे यस्य नभ्यामवस्थितः सर्वतः सौवर्णाः कुलगिरिराजो मेरुदंपायामसमुन्नहः कर्णिकभूतः कुवलयकमलस्येति । यावन्मानसतरमेवरन्तरं तावती भूमिः कांचन्यन्याऽऽदर्शतलपमेति च भागवतद्युक्ते रङ्गकर्यम् । दिनरात्रिमानभेदश्य तेनैवोपपादितत्वात् । गोळाकाङ्कवं च प्रत्यक्ष- विरुद्धमित्याशङ्क्य द्रुतविलम्बितवृत्तेन निरस्यति --यदीति। धर्ण पृथ्वी । मुकुरोदरसंनिभा । आद्रादिरसंनिभ। भगवती विश्वंभरा कीर्तिता केश्चित । कैश्चन कूर्मपृष्ठसदृशी । कैश्चिदसरोजाकृतिरिति श्रपयुक्तेः । ननु भूमेर्भच्च- ऋगोलमध्यस्थवाददशीकारस्त्वेन मलमध्यपरिधसंलग्नभूम्यैव गोलस्य प्रतिवद्धत्वाद्ग्रह- भ्रमणानुपपत्तिरित्यत उदरं धरण६ई.६णेन इह--भगवतfत । गमन गः । भामां नक्षत्रणम् । उपलक्षणाद्ग्रहणां च । गः प्रदक्षिणतया प्रत्यहं यस्मादिति भगो मेरुपर्वतः । तन्मते मेरोरभितो भचक्रभ्रमणङ्गीकारात् । स वियते यस्यां सा भगवती । मेढपर्वतवतीत्यर्थः । तथा च यमते भूमेरादशकारत्वं नहि तन्मते भूम्यधो महभभ्रमणाद्गीकरो येन तद्भ्रमणानुपपतः । किंतु भूमिमण्डलमध्यके- न्द्रस्थितमे सपर्वतप्रदक्षिणतया तद्भ्रमणकारो वलयोपयैवेति न क्षतिरिति भावः ।। अथ तदर्थं भागवतोक्ततात्पर्यमुच्यते । । ६यं पृथ्वी समवर्तुला चक्राकारा । तत्र भूमेर्मध्यमैन्द्रादपाशत्सहस्रयोजनव्यासार्धेन यद्वृत्तं तदवधि भूमण्डलं लक्षयोजनवि स्तृतं जम्बूद्वीपं तन्मध्ये मेरुपर्वतश्चतुरशीतिसहस्रयोजनोच्छायो भूमेरुपरि । मूल- ( ते ) षोडशसहस्रविस्तृतो भूम्यामपि तन्मितोऽस्ति अग्रे द्वात्रिंशत्सहस्रविस्तृत इति [ क ]र्णिकाकरः । ततः सार्धलक्षत्रयेण यद्वृत्तं तदपि लवणसमुद्रमभितः परिस्ख। सृपं प्लक्षद्वीपम् । ततः सार्धपञ्चलक्षण पूर्ववदिक्षुरसाब्धिः । सखीनवलकैः स्वल(लि)द्वीपम् । सार्धत्रयोदशलकैर्मध्वद्धिः । सर्वेकविंशतिलशैः क्षीरसमुद्रः। सार्ध पञ्च चरवा१ि६ इ ४: .३ द्वीपम् । सर्वंकषष्टिः ॐ धृतविध: । सार्धत्रिनवतिलकैः शक द्वीपम् ! *युहतरेu[ रसैष्ठव हैंदधिसमुद्रः । अयुताहतश्राद्धक धूतिभिः पुष्क- द्वीपम् । ॐयुत ।k atश्वन्नितस्वैः स्वदृ८ इस् मुद्रः । तत्र पुष्करद्वीपमध्यासिद्धौं मान सतरपदं पर्वतरः प्रहर्तदरणयुतयजनयतविस्तृतः । हेचन * एव.क्षेत्र महाभय