पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ २ ] ३ उसरं ज्योतिषविषयसमन्यदिग्दर्शनं विधातुं लेखनीमायासयितुमभिलधामः । अन्वायत । केचन प्राचीनाः कतिपयैऽथीनाश्च गणकवश आचार्यपरम्प- अन्तःपातिनः सन्तो मूलभूतकल्पमासु संवादिन एवाऽऽसन् । अतस्तेषां नूना कल्पना उत्क्रान्तिस्वरूपा आसीत् । । अतः सर् सकर्येणैब प्राचीनपद्धतावेषा में ब। नयता सहजतयैव भवति स्म । पथ्वी बर्तला निराधारा ४ ? ‘ धन्द्र प्रहणं पृथिव्याश्छाययोत्पते ’ इत्यादिमते ४ सवपि पुराणविरुद्धेऽधुनातनानां न तानि संमतान्वभूवन् । आचआंतरकाले हन्त यावन सतसं बधते रम । अस्मदीनि राज्आनि च नामाण्यभवन् । तन च ततःप्रभृति ज्योतिर्गणितभ्यासस्यानादिकला- दरम्यानुस्यूत परम्परा व्यरमर् । भरतथिगछत य उक्रमणस्य संवर्धनस्यावसर भज नातिष्ठत् । प्राचीन ग्रन्थाः पुतिकरूपेण द्वेषांचित् संनिधायासन् परं तत्र यानि प्रमेयायध्यापयन्तस्तस्मिन् विषमतेरे काले दृष्टिएकं नाऽऽरोहन्ति स्म । ग्रन्थाग्रन्थानमावश्यकता सबिशेषमभासत में नियमसङ्गो नाम द्विजन्मन नेप qर्चितुं कार्यमिति तदानीतने काले अस्याः अपनायाः संद्र।बत सिद्धान्तप्रधrध्य- यनqरम्परा गणितविषयकमननपरिपाटी थ केषुचिकुलेषु जागृतः स्म । एतादृशत्रु- पूर्वं परम्पश्या गुरु१२म्पर / ध गणितभ्यासेऽनुयुत एव आसीत् । तदभ्या- सस्य मूर्त फलं नाम एकेन यूगेन ( पिढी ) पाटीगणिते भ्याख्या श्यरगि । द्वितीयेन वजिगणितक निरमाथि । तृतीयेन च गोलाध्यायोपरि व्याख्या व्यधायि । चौथुप्रथानुक्रमेण सूर्यसिद्धान्तोपर्यप्यस्मिन्नेव काले न्थास्याऽसि । वद सिद्धान्त ।शणां लेखने विंगंधदर्शनतु, अत्र कः प्रामाद्यदेतद्भविषये टीआराणां भीत१ य टेंथ करणमवश्यमभूत् । अनेन हटुना टीकाद्वत्सु मतभेद उदपद्यत । उपपत्तहृदयः दृक्श्रत्ययेन च तरन्मतं सुस्थमेतस्थ चर्चादियाय । मुनी ध२थ भूथस्थान्प्रमादान्प्रदर्शयितुं क.ल करेण सिद्धान्ततत्वविवेकग्रन्थे अहो लिय इकएढताण्डवमहरिं तदवलोकनेने सप्तदशशतके भारतीयाः ओणतज्ञाः कस्मिन्विं , आदे निमग्न आसन् तत्करुपयितुं शक्यम् । ततों यवनराज्यावसाने गच्छता कालेन मरहट्टामां राजशासने भारतीयज्योतिषगणितस्य पुनरुज्जीवनं विंधतुं पश्वङ्गोपयोगिनो ग्रन्थान् सरण६ के वन ज्यौतिषिकमूर्धम्यक् व्यरचयन् । तद्दृग्गोचरमभूत् । तस्य भविस्रं वृत्तं प्रध टयितु अत्रानुचितमिति तस्मिन् विषये वाचंयमस्वं स्वीकुम विस्तरभयात् । घरमभ्ययनाध्यापनवेष्ये ज्योतिर्गणितविषयः “ पेशवाई’ समाप्तियावद्दिष्टया समविश्व भसवे । तदयापक । श्च तदानींतने काले सन्ति स्म । आङ्ग्लशासनप्ररम्भतः प्राचीनपरम्परा प्रचलयितव्यऽऽहंस्विद्भरतीयैः पाश्च त्य(नां शिक्षणं स्वीकरणीयमित्यस्मिन्विषये चित्र उपद्यन्त । तत्र ज्योतिर्गणि तस्या{’आपले प्राचीनभारतीयपरम्परितपरिपठ्यैव प्रचालनीलमिति यस्वर्गत्रेषु