पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकौशप्रभः। ५३ १०ीe-दादीन तद्दर्शनापस्या राज्यनुपपत्तिरिति भावः । ननु भूपृष्ठे प्रत्यक्षे भूमिसंलग्न तया सूर्योदयास्तयोर्दर्शनात्तदवगतदिनरात्र्योः प्रत्यक्षत्वानुपपत्तिरित्यत आहक्षितेरिति । पृथिव्याः सकाशादुपरि ऊध्र्व परिभ्रमन् प्रवहानिलेन भ्रममाणः । तथा च तन्मते सूर्यस्य पृथिव्यभितो श्रमणानङ्गीकारातदधो :णाभावेन भूलनतानुपपत्स्योदयारतः भययोरेवासंभवप्रसङ्ग इति भावः । ननु मेरोरुचवरात्रस्थानां व्यवधायकाभावास्सदा सूर्यदर्शनेन शुध्यनुपपत्तिर्भपृष्ठस्थानां तु मेरो रूपें तभ्रमणेऽपि पर्वतान्तरव्यवधानसंभ व।सत्कृताविर्भावतिरोभावरूपतदुदयास्तोपपत्या राड्युत्पत्ति : । न वमुदारतयभूसं ललतया सूर्यदर्शनानुपपत्तिरिति वाच्यम् । दूर स्वदोघसदनय भ्रान्त्यङ्गीकारादत्यत आह--दूरगत इति । उक्तरीत्य मानसोत्तरपर्वतसमसूत्रेण मेरोरप्थर्वं तत्संमन्तङ्गतः रिथतः । अतिरध्दतिदूरस्थवेनादर्शनयोग्यतायामपि दर्शनं तेजोगलकत्वेनाविरुद्धमि . त्यर्थः । तथा चार्कस्य मेरोरुपरि स्थितत्वात्पर्वतादीनां तदवध्युच्चत्वाभावाद्दर्शनव्य वधायकत्वासंभव इति भावः । यन्तु मुकुरोदराकरवे सर्वत्रोदयास्तौ युगपदेव भवे- तामिति देवानामिव षण्मासपर्यन्तं मनुष्याणां कथं दिनं न स्यात् । मनुध्या णमिव देवानां पट्घिटमितं वा कथं न स्यादित्याभिप्रायार्थ इति । तन्न । तत्रत्यानां दिवसमध्यंगत एव सदाऽऽदित्यस्तपतीति भगवतोक्तेर्देवानां तन्मते सूर्यादर्शनरूपराभावात् । उत्तरदक्षिणायन क्रमेणाहोरात्रप्रतिपादनं तु पारिभाषिकम् । तन्मते सर्वत्रोदयास्तयोरेककालत्वाभावाच्च । द्वितीयपक्षे देवदिनस्याप्रत्यक्षत्वापर स्येष्टापतावुत्तरासंभवाच्च ॥ ११ ॥ ननु तावत्पर्यन्तं पर्वतादेच्चत्वाभावेऽपि व्यवधाने समोच्चत्वस्याप्रयोजकत्व दन्यथा छायानुत्पत्स्यापरित्यत्र प्रमाणतरुच्छायान्तर्गतपुरुषस्य सूर्यादर्शनोपलम्भव दत्रापि मेरुच्छायान्तर्गतास्मदादीनां राजयुरपत्तौ न काचित्क्षतिरत एवोत्तरगोले सूर्यस्याधिकचत्वेन मेरोरूर्वमधिकान्तरादल्पकालं सूर्यादर्शने बहुकालं सूर्यदर्शन मतोऽल्पमहद्रात्रिविनम् । दक्षिणगौरलसूर्यस्य मेर्वासन्नत्वादहुकालमदर्शनमरुपकालं च दर्शनमतो महर्ष्टषु रात्रिदिनम् । विषुवदिने तु तुल्यम् । लक्षयोजनान्तरेण भूमेः सवादिति पुराणमतं प्राक् सम्यगेवोपपादितम् । । मेरुस्थानां तु मेरुच्छायान्तर्गत त्वाभावाद्राध्यभावः। कांचनभूम्यन्तरदले मेरोइछायाभावात्कचित्सदा मेरुथवन्न रात्रिरित्य शङ्क्य व्रतविलम्बितवृत्तेन निषेधति---यदीति । अत्रोत्तरार्धस्थनान्वति पूर्वपक्षद्योतकं पदं प्रथममन्वेतीति बोध्यम् । कनका लो मेरुनिलोत्पादक उक्तरीत्या । अदीति पूर्वपक्षसमाप्तियोतक इत्यर्थपरः । एत .