पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ गोलाध्यये म० टीe-g[६]पक्षोत्तरमिदमिति ज्ञानार्थम् । उत्तरार्धस्थाथतपदं पूर्वपक्षानन्तर्यार्थकं बोध्यश्च । उत्तरमुच्यत इति शेषः । उत्तरमेवाऽऽह--किन्विति । । तयोर्हठिपूर्ययोरन्तरे मध्ये यवधानेन धितो मेरुः कथं न दृश्यते । यद्दर्शन य: प्रतिबन्धकस्तदवश्य दर्शननियमान्मेरुदर्शनापतेर्न मेरु: सूर्यदर्शनप्रतिबन्धक इति भावः । अथातिदूर- वन दृश्यत इति देत् । भुवादीनामभ्यनुपलम्भपतेः । निष्प्रभवाचेति चेत् । कनकरत्नमयत्वेनार्ककिरणप्रतिफलनात्तदुपलम्भप्रसङ्गात् । व्यवहितत्वादिति चेत् । मेरुप्रमणेनाथपर्वतादीनामभावस्य पुरणसिद्धत्वात् । अन्यथा मेरुव्यवधायकस्यैव रात्रिजनकत्व ।पत्तेः । तदनिर्वचनाच्च । अथ दिने सूर्यतजआधिक्याददर्शनं रात्रौ रवन्धकारप्राबल्यादिति चेत् । उदयास्तयोरुदत्वेनोपटम्भपतेर्न भूमिसंलग्तया । तत्काले मेरुदर्शनापत्तेश्च । 3,थोच्येत महाप्रमाणोऽपि दृश्वद्भर्निमद् इति चेत् । तर्हि तस्य र व्यवधायकत्वानुपपत्तेर्गुहभ्रमणंयोच्चैर्हविषयस्वात् । अथोच्येतानेकका- रणमदर्शनमिति चेत् । उत्तरदिगरमभिः कथं घनातिमिरच्छन्नेव नोपलभ्यते मेघ मण्डलकेनेव । अन्धकारस्य तत एवोत्पत्तेः । ध्रुवतरस्थितताराणां यावत्क्षितिजमदर्श नापतेश्च । ननु ताराणां सूर्यापेक्षयाऽतिदूरस्थस्वेन तथ्यवधानासंभवातत्प्रकाशेमोत्तर- दश धनान्धकारानुपः । क्षितिजस्यामेस्तटत्वेनोपलम्भाच्च मेरोर्निशोत्पादकत्वाङ्गी कारे न काऽपि क्षतिः पुराणादिषु वलुप्तत्वाच्चेत्यस्वरसाढ्षणान्तरमाह--उदगिति । अंशुमान् सूर्थः । दक्षिणभागके स्वाभिमतदक्षिणाग्नितप्रदेशे दक्षिणगोले कथमुदेति । दक्षि णगोले प्रत्यक्षोपलवधदक्षिणभागोदयास्तयोरनुपपत्तिरिति भावः । ननूत्तरगोले दक्षिणगले दक्षिणभागे तरसंघौ पूर्वापरयोरिति किमनुपपन्नमन्यथा गोलानुपपत्तेरित्यत आह-उदगिति । अयं रात्र्युत्पादकत्वेने प्रसिद्ध मरुपर्वतः । उदक् । स्वस्थानादुत्तरस्थितः । यत्कारणादस्मतदनुपपत्सिरित्यर्थः । तथा चोदरादिस्थमेरोर्यवधायकत्वेन तत्तद्व्य वधानारम्भसमाप्तितयोदयास्तयोरुत्तरत ' एव सदा । संभवाद्दक्षिणभागे मरोरसवात्तदुद यास्तानुपपत्तिः । नहि मेरुशैलवशात्तत्तद्दिङ्कस्थश्चलति येन तदुपपतिः । अचल स्वनुपपतेरिति भावः । एवं चार्कस्य मानसपर्वतोपरि तदाकारेणैव भ्रमणात् । तस्य स्वस्थानाद्दक्षिणदिस्थत्वेन सदा दिने तत्र तवाद्दर्शनापस्था चतुर्विंशत्यक्ष- शवार्धिदेशे खमध्यस्थस्वांनुषषया प्रत्यक्षोपलब्धच्छाया [ भा ]वस्थानुत्पत्तिप्रसङ्गः । कदाचिनतः स्खत उत्सरदिगवस्थानानुपपतिर्दक्षिणचरसूत्रस्थदेशानां प्रत्यक्षसिद्धदिन मानभेदानुपपत्तिरुदयास्तस्थानयोस्तन्मते नियतत्वादित्यादिदूषणगणैः पुराणमतमनाल