पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रभः । ४एँ म०८८-म्बमतः प्रत्यक्षोपलब्धान्यथानुपैपंया भूमेर्भालाकारस्वमेव परिशेषात्सिद्धम् । तेन च भूम्यभिवोऽर्कादीनां भ्रमणसंभवेन स्वस्थानमिगोलार्वखण्डस्य दर्शनाद्धखण्डस्या दर्शनाच्च प्रतिपदं सूर्यदर्शने भूमिप्रदेश एव व्यवधायक इति प्रतिप्रवेशं दिनर त्रिभेदपपत्तिः प्रत्यक्षेति न किंचिदपि गणितजातमनुपपन्नमिति ध्येयम् ॥ १२ ॥ अथ प्रयक्षवेधशङ्कां परिहरत्रह- समो यतः स्यात्परिधेः शतशः पृथ्वी चं पृथ्वी नितरां तनीयान् । नरश्च तत्पृष्ठगतस्य ह्रस्ना समेव तस्य प्रतिभारयतः सा ॥ १३ ॥ षष्टम् १३ ।। इदानीं 'वोक्तस्य भूपरिधिप्रमाणस्योपपत्तिमाह पुरान्तरं चेदिदमुत्तरं स्यातक्षविश्लेषलवैस्तदा किम् । चकांशकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणम् ॥१४॥ निरक्षदेश: स्वदेश।द्यथा यथा दक्षिणतो भवति तथा तथा खस्वस्तिकादिषु- ववृत्तं नतम् । तयोरन्तरेऽक्षांश: । ते च निरक्षद्देशादपसारयोजनैरनुपातेनोष- द्यन्ते । अतः कस्मिंश्चित्पुरेऽक्षांश ज्ञात्वा तस्मात्पुरादुत्तरतोऽन्यस्मिन् पुरे शेषः। ततस्तेषामन्त रांशैः पुरान्तरयोजनैश्चनुपातः । यद्यन्तरांशैः पुरान्तरयोज- नानि दृश्यन्ते तदा चक्रांगैः ३६० किमिति । फलं भूपरिधिये ।जनानि ॥१४ भes - नन्थनेकयोजनमुपरि भ्रमतः पुरुषस्य कुत्रापि भूमौ गोलावयवत्वानुपलम्भा- सर्वत्राऽऽदर्श दरकारप्रतीतेश्च गलकारवं प्रत्यक्षोपलसध्यनुपपन्नमित्यत उपजाति कथ७$--स इतं | अतोऽमरकणात् । तत्पृष्ठगतस्य भूमिगोलपृष्ठास्थितस्य । तस्य पुरुषस्य । यत्र तत्रधस्थितस्य । सा भूमिगरूपाणि( पि ) कृत्स्ना संपूर्णा । सभा । आद शङ्काश । इवेथमेन वस्तुततर वरूपाभावात् । प्रतिभाति । आदर्शाझरेयमिति प्रतीतिर्भवतीत्यर्थः । कुत इत्यतपदसूचितं हेतुमाह--सम इति । यतोऽयस्मा- कारणात् । वृत्तपरिधैः शतभागतुल्यदेशः समयष्टिवत्स्यान्न तिरश्चीनः । कन्दुका वुपरितनप्रदेशे परिधिशतभगतमितमेव सर्षपादि स्थापितं सन्न पतति । तदधि- मामलकवि एतस्यैवात ज्ञातमेवास्य वस्तुनोऽपि कियानपि प्रदेशः समोऽस्तीति । अभ्यथाऽवस्थानायोगात् । असमस्यातितिरध्वीनत्वेन स्थापितवस्तुनः प्रपातसंभवनात् । अत उपलक्षं शतभागस्य समत्वम् । किंच वृत्तस्य तिरधीनत्वे सर्वोऽपि वृत्तपः रिध्यवयवसिीनोऽपि कश्चन वृत्तपरिध्युः सूक्ष्मस्तिीनोऽपि तत्वतया न भासते। स तु दृश्य कैeनवश्यंश। दण्ड्यश्दृश्यते तु स इति शाकस्योक्त्या षण्नवत्यंशरूपः। अयमपि