पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकौशप्रश्नः । ४४ भ०डी०-अनु पात्यत इत्यनुपातः । प्रमाणसंबधिफलमिच्छ|संबन्धेन क्रियत इत्यर्थः । सदोधिका तयेत्यर्थः । परिधेर्भगोलपरिधेः । निरुक्तं प्रागुक्तःमध्यमाधिकारोक्तम् । । प्रमाणं योजनात्मकं युक्तम् । अस नेत्यर्थः । तथा च भूमेगलकत्वेन सर्वतस्ततु- ल्यपरिधिवद्दक्षिणोत्तरभूपरिधिमानं भूमेर्भचक्रान्तःस्थिततया । भचक्रदक्षिणोशरप- रिधिसमसूत्री तथनगद्वयान्तज्ञातयोजनसंख्यासमसूत्रसंबन्धेन तत्तनगरसमसूत्रस्थि तभगोलस्थस्थानद्वयान्तरौi३. संबद्धेति पलांशान्त ण तज्ज्ञानसंभवादर्थाद्भचक्राधिष्ठित- गोलघ्ने चक्रांशानां सर्वतस्तुल्यपरिधित्वेन सत्वात्तत्संबन्धेन भूपरिधिज्ञानं संभवत्येव । पलांशयोर्युवनैयत्याद्युक्तदिशैव तज्ज्ञानम् । पूर्वापरान्तरेऽन्यत्र वा तत्समसूत्रेण भगो- लनियतस्थानव्यञ्जकतारादीनामभावात्तदन्तरेण च तज्ज्ञानमसुलभम् । यद्यप्यंशानुपातस्य स्थूलत्वादेतत्कथनमनुचितं तथाऽप्यपरमतापेक्षया स्वमतयुक्तिसिद्धमित्युक्तौ तात्पर्यात्वः स्यन्तराच्च न क्षतिः ॥ १४ ॥ अथ तद्देव दृढीकुर्वनह निरक्षदेशारिक्षतिषोडशांशे भवेदबन्ती गणितेन यस्मात् । तदन्तर घडशसंगुणं स्याङ्गमनमस्माद्वहु किं तदुक्तम् ॥१५॥ शृङ्गोक्षतिग्रहयुत्तिग्रहणोद्यस्तच्छयादिकं परिधिना घटतेऽमुना हि। भाग्येन तेन जगुरुतमही प्रमाणप्रमण्यमन्वययुजा व्यतिरेककेण॥१६॥ स्पष्टम् ।। १६ ।। सीo- मेनु मेरुमध्यास्वादूदकसमुद्भवधि विस्तृतियोंजनाभ्ययुलाहतपंश्चाग्नितस्चमितानि २५३५००० । ततो मैग्नमानसोत्तरयुता भूमिविस्तृतिर्योजनमिताऽपरपर्वतोतरहतपश्च- द्वितिथितुल्या १५७५००० । अग्रेऽपि समन्ताद्भविस्तृतिः । ततोऽग्रेऽपि समन्तात्का धनी भूर्लक्षlहैंततकभिनगविस्तृता ८३६००००० लोकालोकपर्वतावधि । एवं मेरो- लालेश्च वध भूविस्तृतियोजननि सार्धद्वादश कोटयः १२५०० ० ००० । मेरो- र्मध्यमस्थसेवेनेतर्भाग्रेऽपि सार्धद्वादश कोटय इति लोकालोकपर्वतावधि मण्डलाकार भूमेर्जितF: पञ्चत्रिंशतिकोट्यः २५००००००० । व्यासोभयतो वृत्तार्धत्वादिगुणो भ्याक्षो लोकालोकपर्वतवfघसलभूमण्डलपधिमानं पश्वशकटयः । पञ्चाशत्कोटि विस्तीर्णयुक्नेछ । चिदासतुल्यपरिध्यर्धरयसखेन पूर्वोक्तमयुक्तम् । यवलोक लोकपर्वतसमन्तात्सार्धदशकोटिविस्तृतोड्रायो भूमावेवेति लोकालोकपर्वतान्तावधि- सकलभूमण्डलपरिधिव्यासः पञ्चशकोट्योऽत एव विस्तीर्णेत्युक्तं पुराणे । केचन, दिक्ष्यं त्रिपञ्चाशदक्ष्णानि( क्षाणि ) च ततः परम् । ततस्तु (तुझ) कश्चनी: