पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ गोलाध्याये म०डी०-भूमिर्दशकोट्यो वरानने । इति जम्बूद्वीपानन्तरमुक्तेरुक्ता कश्चनभूमिरुभयत्र । तैनैकत्र पञ्चकोटिविस्तृता सुवर्णभूमिस्ततोऽपि लोकालोकस्ततः पर इति शैवतन्त्रोक्ते रेकत्र लोकपर्वतान्तोऽयुताहतपञ्चरसवेदैर्योजनैरतों भूमध्याख्यासार्थं भूमेरपुकोटयं इति षोडशशतविस्तारे पञ्चाशच्छतपरिधेः सूर्यसिद्धान्तोक्तत्वाषोडशकोटिविस्तारे पञ्चश कोटिमितं वलयमित्यङ्गी कुर्वन्ति । तत्कथं त्वदुक्तं भपरिमणं युक्तियुक्तमपि संगतमित्थतः पूर्वोक्तयुक्त्यन्तरप्रतिपादनपुरःसरमुपजातिकया पुराणोक्तं निराकरोति-- निरक्षेति । यस्मात्कारणादवन्ती । उज्जयिनी । निरक्षदेशात् । ध्रुवोन्नतिरूपाक्षाभाववद्वे- शस्वदक्षिणेतरसूत्रस्थादासन्नादित्यर्थः । यदा निरसमरसाररीत्या(?) विंशतिः । अक्षाणि यस्यासौ दशमुखरवत् । रावणस्तस्य देशrत् । लङ्कनश्नदेशत् । क्षितिषो- डशांशे भूभालपरिधिषोडशभागे । गणितेन पूवतरीत्यवगतगणित विचारेण । भवेत् । तथा च पूवोंक्तानुपातार्थं दक्षिणोत्तरपुरयोरक्षशदर्शनेन वचित्स्वदक्षिणसूत्रस्थदेशेष्व- पचयवशादक्षांशभावोऽस्तीत्यनुर्मितम् । अथ च भगोलवृत्तस्थसंपूर्णाशैः षष्ट्यधिक- शतत्रयरूपैभूपरिधेः पूवोंक्तयुक्त्या संभवदुज्जयिनीस्थसार्धद्वाविंशत्यक्षज्ञन्नतेश्च क्रां[श] बढशभरातुर्यत्वादवन्तीभूपरिधिषोडशभागे लङ्कादेशादन्यनिरक्षदेशानां तद्दक्षिणसूत्र स्यस्वाभावाच्च तेभ्यः परिधिषोडशांशे तदनवस्थि[ तौ ] तात्पर्यम् । अस्मात् ९णात् । तदन्तरम् । तयोर्दूहकोज्जयिन्येरन्तरम् । मध्ययोजनसंख्यामानं लोकसि द्धम् । अन्तरदेशगणनया सिद्धं वा । षोडश.गुणितं भूपरिमनं स्यात् । तदन्त- रस्य . परोिधघोंडक्षांशरूपत्वात् । एतेन यद्देशे येऽक्षांशद्वश्वकांशाःयत्फलं तच- सपरिधिभागे तद्दक्षिणस्थनिरक्षदेशात्तद्देश इति तदन्तरज्ञातयोजनसंख्यामनं तत्फल्गु णितं भूपरिधिः स्यादित्युक्तम् । एतीत्याऽस्मदुक्त एव परिधिः सिध्यतीत्यस्मादि- स्यस्य पुनरावृत्तैरस्मदभिमतभूपरिधेः । तदुक्तं पुराणोक्ते भूपरिधिमनं बहु । पश्च- शकोरूिपम् । किम् । कथमुपपन्नम् । अयुक्तमित्यर्थस्तथा चास्मदभिमतपरि- धेशगमयुक्तिसिद्धत्वात्केवलागमप्रमाणभूतं पुराणोक्तं भूमानमुपेक्षणीयमिति भावः । एते- नाभंन्तयोजना भूमिरित्यपास्तम् । अमिता यदि भूरियोजना क्षितिरक्षा परिवर्यते कथं भैः । परिधेः खलु षोढशस्थितांशे न च लङ्काविषयाद्रवत्यवन्तीति लक्तेभ्श्व । यत्तु कोटिशब्दस्यानेकार्थत्वाङ्गीकारात् प्रकृते कोटिशतवाचकत्वात्पञ्च शच्छतविस्तीर्णेत्यर्थादविरोध इति । तन्न । पुराणोक्तद्वीपसमुद्रमानदीनामनुपपत्तेः ॥१५॥ मनु मध्यमधिकर थाभ्योदकूपुरयोरित्यनेन परस्परषिरुवनेकपरिधिमानाभाम शैवमतिषादमापुराणोक्कभूपरिधिः पश्चQदमितोऽपि युक्तः । स्वाभिमतयोजनप्तन्मतयोजनानि