पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्नः । ४९ म०८७-श्वपरिधिभक्ततत्परिधिमितानीत्यभेदयोजनभेदस्य नानात्वात् । अतः पूवोंक्त युक्त्या यवोदरैरङ्गुलमष्टसंख्यैरित्यादिना यदन्तरयोजनानि गणितानि तान्येव रूक्ष गुणितानि तन्मतेऽन्तरयोजनानि । तेभ्य उक्तयुक्त्या पञ्चाशत्कोटिमितभूपरिधिरुपपभ इति तन्मतेऽप्युपपत्तिस्तुल्येयतो वसन्ततिलक्ष्याऽऽहं- शुद्धेनेति । तेन कारणेन । उक्तमहीप्रमाणमण्यम् । प्रोस योजनसंख्यया कुंपरिधेः सप्तगनन्दाब्धय इत्युक्तभूपरिधिमानस्य यथार्थानुभवत्वम् । व्यतिरेककेण । भूगो- लवृत्तपरिधेरस्मदुक्तमानाभावे यथार्थानुभबत्वाभाव इति व्यतिरेकसहकारेण । पूर्वाचार्या जगुः, आहुः । नन्वस्मदुक्तमानग्रहेऽपि ’ यथार्थानुभयत्वाभव इति व्यतिरेकसहचारा कथं प्रामाण्यमुक्तमित्यतो व्यतिरेकविशेषणमाह--अन्वययुजेति । अस्मदुक्तमानग्रहे यथार्थानुभवस्वं परिधेरित्यन्वयसहचरसहकृतेन व्यतिरेकसहचारेणेत्यर्थः । तथा चान्व• यव्याप्त्याऽस्मदुक्तमानग्रहे यथार्थानुभवस्वभाव इत्याशङ्कानुदय एवेति भावः । अस्म दुक्तमानाभावे यथार्थानुभवत्वं परिधेरस्तीत्याशङ्काया का(व)रणाय व्यतिरेकेणेत्यु क्तमित्यन्वयव्यतिरेकसहचाराभ्यां मदुक्तमनसिद्धिशपरिधिर्यथार्थानुभवत्वं सिद्धम् । नन्व- न्वयव्यतिरेकावेवासिन्द । कथं ताभ्यां प्रामाण्यमदगतमित्यतस्तेनेतिपदसूचितं कारं णमाह-शूद्रयोन्नतीति । हि यस्मात्कारणात् । । अमुना अस्मदुक्तमाभेन । परिधिना । भूगोलतत्परिधिना । शृङ्गवेन्नत्यादि यत्प्रत्यक्षयोग्यम् । ग्रहयुतिपदाद्ग्रहयोर्युतिर्बहनक्ष त्रयोश्च । उदयास्तौ नित्यसूर्यसंनिध्यजनितौ । नक्षत्रग्रहाणाम् । छायाशब्देन सूर्य च्छाया । चन्द्रशुक्रयोर्युग्योग्यच्छाया च । अथवाऽनिळकाबन्धः । अत एवाऽऽदि- पदाद्भुज छयाकणं तदुपयुक्षौ संगृहीतौ । सिद्धस्पष्टग्रहसंनिवेशसूचितफलादेश वा । घढते संशदति । तथा चास्मदुक्तपरिधिजनितदेशान्तरफटसंस्कृतसिद्धग्रहेभ्यः प्रत्य- क्षयोग्यं भवदति । सूर्यग्रहणं च/स्मदुक्तपरिधिव्यासजनितलम्बनेनाननुषी ( नानु बढती )अन्वयः सिद्ध इति भावः । ननु तथाऽपि व्यतिरेकासिद्धावंप्रामाण्या पतिरत आह---नेति । अन्येन । अस्मदुक्ततिरक्तपुराणसंमतत्वदभिमतपरिधिमानेन । भृङ्गरोक्ष दिकं संवदति । तथा चामदुक्तमानभावे संवादभव इति व्यतिरेकस्यापि सिद्धेरिति भावः । एतेनैवान्यपरिधिमानस्यान्वयव्यतिरेकासिद्धया प्रामण्याभावसिद्धिः सूचिता । तथा च गोलपरिधौ पुराणोक्तं मानं त्वदुक्त्या घटत इत्यपिमा( ना ) प्रहगणितबुपजीव्यत्बानाऽऽहृतमिति भावः । वस्तुतस्तु त्वदभिमतलक्षयोजनविस्तृ- तजम्बुद्वीपस्यास्मम्भतैकयोजनत्वापस्याऽस्मदभिमतबहुयोजनत्वेन प्रसिद्धजम्बुद्वीपांनुभवः सर्वजनेसेि दो दसजलाञ्जलिः स्यात् । हिमाद्विमेधंदीनां क्षीरसमुदीनि चाल्पंयासेन