पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गैलोध्याये १०डी०-पलम्भापत्तेश्च त्वदुक्त्या पुराणोक्तपरिधिसमथैनं बाधितग्रेवेत्यर्थांशपदैत्री- परतलॅथग्राहकस्य निराकरणार्थ पथेनोक्तं दूषणमिति तस्बम् ॥ १६ ॥ ईदान भूगोटे पुरनिवेशमाह- रूझा कुमध्ये यमकोटिरस्याः प्राक् पश्चिमे रोमकपत्तनं च । अधस्ततः सिद्धपुरं सुमे रुः सौम्येऽथ याम्ये वडवानलश्च ॥ १७ ॥ कूवुपादान्तरितानि तानि स्थानानि षड्गोलविदो वदन्ति । बुसन्ति मेरौ सुरसिद्धसंघा और्वे च सर्वे नरकाः सदैत्याः ॥ ॥८॥ यो यत्र तिष्ठयवनीं तलस्थाममानमस्य उपरि स्थितं च । स मन्यतेऽतः कुचतुर्थसंस्था मिथश्च ये तिर्यगिवामनन्ति ॥ १९ ॥ अधःशिर-काः कुदलान्तरस्थाश्छथामनुष्या इव नीरितीरे । अनाकुलास्तिर्यगधःस्थिताश्च तिष्ठन्ति ते तत्र वयं यथाऽत्र ॥२०॥ सुगमम् ।।१७१८॥१९॥२०॥ म०डी०-स्यादेतत् । निरक्षदेशादित्यनेन लङ्कादेशः कथमवगतस्तत्राक्षांनुत्पत्ती भावादित्यत वस्तुमात्रस्य मध्य पूर्वापराधःपाश्र्वद्येति षद्भाग्रसद्भावनियमा- गोलस्य धड़ भाग ' ॐ इत्याशङ्कोत्तरभूतधटस्थानसंनिवेशकथनच्छलेनोत्तरसुषजाति कयाऽs:-लति । कुमध्ये भूगोलमध्यभागे लङ्का । यद्यपि गोलपृष्ठे मध्यस्य यत्र तत्रापि । संभवेइका कुमध्य इत्ययुक्तं तथाऽपि व्यवहार्थमक्षस्य प्रदेशस्य भग्धस्थ फएनघश्यकृतया बत्न्त्रस्य नियोगानर्हत्वाच्च ब्रह्मणा सहकैव भूपृष्ठे मध्यत्वे कल्पितेति. येयम् । अस्या लङ्कायाः सकाशात्पूर्वदिग्भागे यमकंटेनामकं नगरम् । चकाराद्यङ्काप्रदेशादेवेत्यर्थः । पश्चिमदिग्भागे रोमकाख्यं नगरम् । ततो ठड्कादै- शादधःप्रवेश लङ्कास्थानस्य मध्यत्वक रुपनयोर्वत्वकल्पनाङ्कशत् । अन्यथोवधः प्रदेशयोगलेऽनुपपत्तेः । सिद्धपुरम् । अथानन्तरम् । सौम्य उत्तरवि उपनगरेभ्य रभागे सुमेरुर्हमाद्रिः । चकारादुक्तपूर्वापरसूत्रस्थनगरचतुष्टयाथाभ्ये दक्षिणदिग्भागे बर् बायोऽभिरतस्थानमित्यर्थः । तथा चाग्रे भुवनत्याऽक्षांशस्वरूपप्रतिपादनाष्टका विपूर्वापरसूत्रस्थदेशेषु तदुन्नत्यभावदर्शनप्रतिपादनचोखा यिनीदक्षिण सूत्रस्थनिरक्षरे छ कैवेति भावः १७ ननु लङ्कादेशपूर्वापरसूत्रस्य सिद्धपुरपर्यन्तं सशस्त्र यमझोवैरोमकमग• पथः कियताऽन्तरेण प्रवेशद्वरथममेवं रक्षस्थानाऽफिणफ़र सूत्रस्यापि तवृद•