पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रभः । ११ नई०-धत्वाच्च लङ्कास्थानात्कियताऽन्तरेण मेस्वडवानलगौरवस्थानमित्यतस्तदुत्तरं तस्म सङ्गात्पूर्वापरसू-स्थलङ्कादपुरचतुष्के मनुष्यगम्यत्वेम बशशिरःपुरीस्याधिमध्याधिकारीतेन राक्षसमिवाससूचनाच्चावशिष्टमेरुवडवानलयोर्मनुष्यशोत्ररत्वाभावात्तयोः धामवस्थानमित्याल शङ्कफोत्सरं चोपजातिरूयाऽऽह--कुष्ठरोति । भूगोलस्वरूपत स्वज्ञाः पूर्वाचार्याः । तानि पूर्वोक्तानि बहूसंख्यांक्रमेिं स्थानानि इंट्यमकोटिसिद्धपुररोमकूमेरुवडवानलमझानि परस्परंमुक्तान्यतमध्यघाहितानि। कुङ् अपादान्तरितानि । भूगोलट्टपरिधिचतुर्थांशान्तरं संजातं येषां तानीत्यर्थः । पूर्वा परसूत्रे दक्षिणोत्तरसूत्रे च पूवोंक्त्या नगरचतुष्टयस्य सिद्धत्श्वत्तेशं च गोलपरिक्षि स्थत्वेन विशेषतोऽनुक्तेश्च समं स्यादभूतत्वादिति न्यायाल परिधचतुर्थाशन्तराण्येवें सिद्धानीति च वदन्ति । वृषादविवरास्तावन्योन्यं प्रतिष्ठितः । ताभ्यश्नोत्तरगों मेरुस्तचा(ब)नेव सुराश्रय इति सूर्यसिदान्तोक्त्या भूथयन्ति । तथा च लङ्कायाः पूर्वपश्चिमदक्षिणोत्तरभागेषु यमकोटिरोमकवडवानलसेतूंस्थानामि क्रमेण परिचियतंथी. अन्तरेण सन्तीति भावः । एतेन प्रतिस्पर्धनगरयोरुक्तान्यतमध्यवहितयोः परस्पर अन्तरं तु परिध्यर्धमिति । यथा मेरुवडवानलयोर्लङकासिद्धपुरयोर्थमझोटिरोमकयोवेंत वितम् । मेरौ सुरा इन्द्रादयः देवाः सिद्धा योगाभ्यासरता महर्षयः । अनयोः संपाः समुछया । अत्र बहुवचनमनन्तसंख्यायितश्चमू । वसन्त्यधितिष्ठन्ति । अयं वडवानलस्थाने । नरकः सर्वे । पाषानन्तभेन्नरकः । अथाष्टाविंशति- संक्षास्तामिश्रात्रादधः( यः ) पुराणप्रसिद्धः पापपुरुषदहकाः सदैत्या दैत्यसहितः । त्या अपत्यर्थः । चकाराद्वसन्तीत्यर्थः । वडवानलस्यातिदाहकत्वेन यातनार्थं नर- णों सर्वेषां तत्राघस्थानं युक्तम् । तत्संसर्गात्तेषामप्यंतिदाहकत्वसंभवात् । अत वनस्या(स्व)दितपरमेश्वरपदारविन्दमकरन्दाम दैत्यानां तत्रैवावस्थानं कुक्तमिति भावः । तथा च सूर्यसिद्धान्ते-अनेकरत्ननिचयौ जाम्बूनदमयो गिरिः । भूगोल मर्थभ मेरुरुभयत्र विनिर्गतः । उपरिष्टास्थितास्तस्य सेन्द्रा देवा महर्षयः । अश• तादसुरास्तद्द्रद्विषन्तोऽन्योन्यमाश्रिता इति ॥ १८ ॥ नन्वेंवं लङ्कात भूगोलपरिधिचतुथशान्तरस्थितनगरोण प्रमतिर्थवत्वेन लो सत्ययोग्यत्वमेवं लङ्काधःस्थितसिद्धपुरस्यापि पतीसंभवादित्यतः संमें संयंन्ता तत्वियं खे इति पूर्वोक्तस्याभिप्रायमुपजातिकाभ्यां रफुटयति--य इति । ओो जन्तुः । भूगोलपृष्ठे यत्र यस्मिन्भागे तिष्ठति वसति । स जीवः । अनीमः । ¥ पृथ्वीच । तसस्थाँ स्वाभास्थितां मन्यते । अस्यः भूमेः । उपरि-