पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३ भोलाध्यायै = भ९८०न्थमात्मानं स मन्यते । ः समुच्चये । तेन भूगोलपृष्ठेऽभितो लोकानां सस्वासेष स्व सर्वेषां स्वाधो भूस्तदुपरि वयमिति प्रतीतेथूगोलस्य सर्वावयवावच्छेदेनाधस्तं तदभितश्चो श्र्यतामिति पूर्वमनेकधा निर्णीतत्वादधःस्थितानामधःप्रदेशाभावात्पतनाभावः ॥ १९ ॥ ननु लङ्कादेशात्तन्नगराणां तिरश्चीनतया तदधिष्ठितलोकास्तिरधीनाः प्रत्यक्षसिद्धः पतनीया एवेस्यत आह-अध इति । भूमिगलस्य निरपेक्ष सर्वावयवावच्छेदेनाध स्तिर्यग्भागाप्रसिद्धेरित्यर्थः । ते । लङ्कादिदेशस्थाः कुचतुर्थसंस्थाः । भूपरिधिष्ठ- तुर्थशान्तरेण स्थित । मिथः परस्परम् । तिर्यक् तिरहुंनाः । चरा परस्परम् । इवेत्यनेन वस्तुतस्तदभाय आमनन्ति । तथा च यथा लड़कावे शादितरदेशानां तिरश्चीनतया तदधिष्ठितमनुष्यपातशङ्का तथाऽन्यदेशादाडकादेश स्यापि तिरधीनतया दर्शनात्तत्स्थकङ्कपतनमप्यनिवारितमिति सर्वलोकपतनानुपपन्या सपतनमेवोत भाधः । नन्वधःस्थितानमवश्यं पतनपतिरत आह--अधःशिररफा इति । अधोमुखा वदन्ति । नन्वधःशिरस् इत्यनन पतनाभाव इति कुदला तरस्था भूपरिध्यर्धन्तंरण स्थिताः परस्परमघः शिरस्फ वदतस्तव व्याघातपत्सिरतो दृष्टान्तरा तत्पतनं निवारयति-छायामनुष्या इव । मीरतीरे । तडागनदीजलोप कण्ठे । छायामनुष्याः प्रतिबिम्बमनुष्या इव । तथा च भानं तथा भवति अमेव । वस्तृता भूमधोभागाभावेनाधमुर्खत्वमसंभव्यतेि पतनाभाव इति भावः । मनु तथाऽपि तत्स्थलोकाः पतनशइकया व्याकुलः कथं व्यवहरन्तीति भन्दा झाया उपसंहरव्याजेनोत्तरमाह--अनाकुळ इति । तिर्यक्स्था अधःस्थास्ते लोह्वा- स्तत्र तसस्प्रदेशेऽनाकुळा अव्याकुला निःशह् कास्तिष्ठन्ति । चकाराध्य(दश)वहरन्ति । पतनशङ्काया निरस्तवादिति भावः । किमत्र मानमतो दृष्टान्तद्वारा प्रत्यक्ष प्रमा- णमाह---वयमिति । यथा । अत्र । अरमदधिष्ठितभूप्रदेशे । वयमनालास्तिष्ठाम- स्तथेत्यर्थः । तथा वास्मदधिष्ठितप्रदेशस्याप्येकस्मात्प्रदेशातिर्यगघःस्थितत्वावश्यंभावा यथाऽस्माकं पतनशङ्का नास्ति तथा तेषामपि । अन्यथाऽस्मदवस्थानानुपपत्तेरिति भूम्य धिष्ठित्लोकानां विना स्वधिष्ठितप्रदेशमधोभागभावास्वातिर्यगधःस्थानयोभूगोले . स्वाव स्थानासंभवाच्चमस्थने न क्षतिः । नह्यन्याधस्तिर्यग्भागाभ्यां तदितरपतनसंभव इति भूगोलेधारितर्यगूर्यभगाभिमानः कल्पितावधिप्रदेशात वस्तुत इति भावः ॥ २० ॥ इदानीं पानां समुद्राणां च स्थानमाह- भूमेरधं क्षारासिन्धोरुक्स्थं जम्बुद्वीपं प्राहुराचार्रवणैः। अर्थेऽम्यस्मिन् द्वीपषकस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः॥२३॥