पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[३] पण्डितेषु ‘कोल्ब्रूमहाभागः ’ प्रमुखतयाऽऽसीदिति निश्चप्रचम् । परं हन्त ! बिधिसभायां ‘ मेकॉले 'महाशयस्यालौकिकवचनचातुर्येण तन्मतमेकान्ततो निरा कृतम् । हा धिक् कष्ठम् । अर्थान्मेकाले मतं बाहुं स्थिरीभूतम् । तदाप्रभृति च ज्योतिषाध्ययमविषयिणी हठादिव पाश्चात्यपरम्परा सुस्थिराऽभूत् । एवं सत्यपि , अहमदनगरानिबासी ¢ रे० बजेंस ' महाभागोऽपि च वाराणस्यां वास्तव्यः पं० बापूदेवशास्त्री तथैव च पं० सुधाकरद्विवेदीमहाशय इत्येते पण्डिता ज्योतिर्विष- अध्ययने नितान्तनिमग्ना आसन् । तेषु रे० बजेंस् महाभागेन कोल्बुङमतैश्च मान्यतयैव स्वीयनिर्णयः प्राकाशि । स य इत्थम् भारतीयैयतिर्विषयकं ज्ञानं यवनेभ्यः संगृहीतमिति संशेरते केचन विद्वांसः । परं नैतत्सत्यम् । यतो ये खलु मूलभूतसिद्धान्तास्ते भारतीयानामेव चेतःकुहरे प्रादुर्भूता आसन् । तेषामेव मूलसिद्धान्तानां कुशाग्रमतिभिर्भारतयैिर्निजशुद्धिचातुर्येण दृढतराभ्यासेन अ बिस्तरो ब्यधायि ! नैते भारतीया यवनमतानि समवलम्बन्ते मेति । इदं बीसूमहाशयमतं केचन व्हिटने-वॉ० थीवोप्रभृतयः पार्श्वत्यगाणितिश्च में सहन्ते स्म । तेषामन्यदेव मतमासीत् । ततो बास्तवार्थे संशोधयितुं केचन विद्वांसो अनगिव नागृतः स्वमतसमर्थनार्थं प्रायतन्त । केचन प्राचीनटीकात्मकग्रन्थप्रकाशन भारभन्त एतेन सटीझसिद्धान्तग्रन्थप्रकाशनं प्राचुर्येणाभूत् । परमामूलसखायं अन्थ परिशनमशक्यसंभवमसीत । किमनेन केवलं सकलग्रन्थप्रकाशनेन । तदानींतने झलि महाराष्ट्रदेशे ये सकलज्यौतिषिकग्रन्थानां रहस्यमधिगच्छे गुरेतादृशाः ‘लोमन्यतिलक ’ ‘पं० शंकर बालकृष्ण दीक्षित ’ पं० केरुनाना छत्रे ' पं• वेङ्कटेश बापूजी केतकर, पं० विनायकशास्त्री खानापूरकर ’ एवमादयस्तद्वि- अथे तभूरिपरिश्रमा आसन् । परं सत्यामपि योग्यतायां प्रतिज्ञातान्यकायंतिप- तदसंपादयितुं ते नाशक्नुवन् । यथा । ज्योतिर्विषयाध्वर्युभिर्दीक्षितमहाभागैर्भारतीयज्योतिःशानृतहसनामकं पन्थ रत्नं निरमायि । तस्मिस्तत्र तत्र तैः पौर्वापर्यादिनिश्चयार्थं, भारतीयज्योतिर्गणितपद्धते वैशिष्टयं तत्रयं सूक्ष्Rत्वं, पाश्चत्यभारतयगाणितपद्धतौ तुलना, इत्यादिविषयाणां दिग्दर्शनमझरि । प्राचीनग्रन्थस्थगणितपद्धतेः खुटुमभ्यासः पं० वीक्षितैनलंकृतो यतस्तेषां तदीप्सितमेव नाऽसीत् । कैश्चिद्वदविवादर्थ रूतिभिश्चिदिशिंष्टदृष्ट्या कतिपयैश्चान्येन केनापि निमित्तेन न भारतीयैर्योतिषसिद्धान्तग्रन्थानामन्तरऽन्तराऽवलोकनं गर्यकारणनिबन्धनं न्यधायि । परं तत् अन्धिीति एव वानरभटैः किंवस्थ गम्भीरता- मापातालनिमग्नपीवरतनुर्जानति मन्थाचलः ।