पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्नः ।। ५३ लवणजलधिरादौ दुग्धसिन्धुश्च तस्मा दमृतममृतरश्मिः श्रीश्च यस्मादभूव । महितचरणपङ्कः पद्मजन्मादिदेवै र्वसति सकलवासो वासुदेवश्च यत्र ॥ २२ ॥ बुध्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्तपः। स्वादूदकान्तर्वडवानलोऽसौ पाताललोकाः पृथिवीपुटानि ॥ २३ ॥ चबरफणामणिगणांशुकृतप्रकाशा एतेषु सासुरगणाः फणिनो वसन्ति । दीयन्ति दुिल्यरमणीरमणीयदेहैः सिद्धाश्च तत्र च लसत्कनकवभासेः ॥ २४ ॥ शाकं ततः शाल्मलमत्र कौशं कौथं च गोमेदकपुष्करे च । द्वयोर्दूयोरन्तरमेकमेकं समुद्रयोर्दीपमुदाह्रान्ति ॥ २५ ॥ मeदी०-अथ कीदृगूद्वीपेत्यादिप्रदोत्तरं सामान्यतो भूगोलविभागभ्य शालिन्याऽऽह-भूमे रिति । क्षारसिन्धोः क्षारसमुद्रतीरद्वदग्भागस्थं भूगोलस्यार्षे जम्बुद्वीपमोच्चार्यवर्या ज्योतिः शास्रप्रवर्तकाचार्यवरिष्ठाः सूर्यादयः प्राहुः । प्रकर्षेण वदन्ति । एतेन क्षारंसमु- द्रवलयमध्ये मण्डलाकारं जम्बुद्वीपं पुराणप्रसिद्धम् । तथाऽत्र गोलार्धात्प्रक्षारसमुद्भ वलयवेष्टितं सूचितम् । अन्यस्मिनद्वितीये । अर्थे भूगोलार्थे । याम्ये जम्बुद्वीपस- तात्क्षारमुद्रतटाक्षिपदिस्थे । द्वीपषट्कस्य । क्षीरादिसमुद्राणां चात्रानुसंधेयो निवेशः । असंकीर्णसमावेशोऽस्तीत्यर्थः । तथा च संपूर्णभूगोले सप्तद्वीपानि लवणादिसमुद्भश्च वर्तन्ते । तदतिरिक्ते भूगोले प्रदेशे नास्तीति सिद्धम् । ननु लवणसमुद्रजम्बुद्वीपसंधिप्रर्देशस्य भूमध्यत्वासिद्धेः प्रागुक्तळङ्कुमध्यत्वानुपपत्तिः । उक्तभूगोलार्धसंधिभूपरिधिवृत्ते तस्या अभावात् । अन्यथा सेतुबन्धानुपपत्तेः । न च । गोले मघ्यस्य यत्र कुत्रापि संभवाऋवणसमुद्रपारस्थितलकायामुक्तसंधौ च भमध्ययोः फेल्पनासत्रावृत्तिरिति बाच्यम् । लङ्कामेवंभूपरिधिचतुर्थाशन्तरस्थ प्रतिपदनापुराणप्रसिदस्य जम्बुद्दषि- मध्यत्वस्यापळापप्रसङ्गात् । न च क्षारसिन्धोरित्यनेन संपूर्ण क्ष।रसमुद्रो जम्बूद्वीपा न्तर्गत इति क्षारसमुद्रदक्षिणतटपरिधौ जम्बुद्वीपारम्भे लङ्कायाः सस्वात्कुमध्यवो- पपति सेतुबन्धोपपानिधेति वाच्यम् । दक्षिणागोलावें क्षारसमुद्रावस्थानानुपपत्तेः ।