पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ गोलाध्याये- म० टी०-जम्बुद्वीपातिरिक्त पुराणप्रसिद्धलवणसमुद्रस्य जम्बुद्वीपत्वानौचित्याच्चेति चेत् । न । लवणसमुद्रस्योत्तरदिकूस्थतटे जम्बुद्वीपारम्भे लङ्कायाः सस्मात्कुमध्यत्वोपपत्तेः । न च सेतुबन्धानुषपात्तेः। सगरपुत्रैरश्वान्वेषणे महीं खनद्भिर्जम्बुद्वीपस्याष्टावुपद्वीपाः कल्पिता इति भागवते प्रसिद्धत्वालङ्काया उत्तरभागे खननेन लवणसमुद्रप्रवा[Jस्याऽऽगतत्वा सस्य जम्बुद्वीपान्तर्गतत्वेन प्रसिद्धः सेतुबन्धोपपचेः । अत एवाभितः समुद्रसंबन्धा- इङ्काया उपद्मपत्वं व्यक्तम् । एतेन समन्तन्मेरुमध्याचतुल्यभागेषु तोयधेः । ईपिषु दिक्षु पूर्वादिनगयों देवनिर्मिता इति सूर्यसिद्धान्ताट्टफादिपुरचतुष्कं क्षारो दधिमध्यसंस्थितं ज्ञेयमित्यार्यभट्टोक्तंते संगच्छते । केचिचैतद्वचनादेव ज्यापिण्डमध्ये परिघः क्रमेण लवणार्णवः । मेखलऽवस्थितस्सस्या देवासुरविभागकृत् । योजनानां शतं त्रिंशद्युतं तरस्यापि विस्तुतिः । तन्मध्य तुल्यभागे तु स्वर्गप्राकारतोरणाः । चतस्र एतः पूवद्या नगयों देवनिर्मिताः । यमफोटों च लङ्का च रोमासेद्ध- पुरीं ह्यपीति ब्रह्मसद्धान्तोश्च लवणसमुद्रमध्यषरोधिवृचे लडकादिपुरचतुष्टयमीरीकृत्य तवार्ध भूगोलार्धयोरुसारदक्षिणयोर्जम्बुद्वीपात्सार्धषट्समुद्रसहितद्वीपषट्कयोरवस्थानमिति नक्तानुपपत्तिरित्याहुस्तन्न । समुद्रद्वपत्वानङ्गीकारादन्यथा सर्वत्र तदापत्तेः । दृष्टान्तेन लवणमधस्थानस्य ब्रह्मवचनार्थत्वात् । तन्मध्य इत्यस्यापि खननमासद्वलवणसमुद्रा न्तर्गतत्वोक्तितात्प्रयच्च । थाच भूवृत्तपादे पूर्वस्य यमक[िटिः सु]वश्रुता । भद्र यवर्षे नगरी स्वर्णप्राकारतोरणा । याम्याय भारते वर्षे लङ्का तद्वन्महापुरी । पश्चिमे केतुमालाख्ये रोमका नाम कीर्तता । उदासिद्धपुरी नाम कुरुवर्षे प्री- तैितेति सूर्यसिद्धान्ते । तास तद्वद्ध्वाधत्वनेव तद्वर्षत्वसिद्धरस्मदुक्रयुक्तत्वेऽपि समुद्रव्यवधानेन तदासिन्दैर्वारणायोत्क्लिँवणसमुद्रार्धस्थ जम्बुद्वीपान्तर्गतत्वव्यवस्थापिका। ए(अ)त एव क्षाराब्धेः संपूर्णस्याभावादाचार्यः क्षाराम्बुधीनामित्युक्तमुपेक्ष्य क्षारक्षी- रायम्बुधीनामियुक्तमिति वाच्यम् । खननस्त्रिलवणसमुद्रप्रवाहस्य जम्झुडूपत्वोक्तता- पयत् । अनेकग्रहणूर्वादिग्रहणरय प्रसिद्धेश्च । तदेतद्वृद्धवसिष्ठसिद्धान्तेऽपि व्यक्तम् । भूगेलमध्यवलयाद्यम्ये स्याच्छूवणार्णवः । ततो दुग्धवो दर्भो घृतस्येक्षुरसस्य च । मयस्य - स्वादुनीरस्य ,सतंबं क्रमशोऽब्धयः । यथोचरं तु परिधिऍनस्तेषां क्रमा- द्रवेतु । कवणाडिथळे सौम्ये नगयों देवनिर्मिताः । भूमध्यदय्ये तस्मिन्प्रकारे ध्यक्षसंज्ञके । देवासुरविभागाख्ये चतस्रश्च द्विजोत्तम । शोभितः स्वर्णरमाणे: प्राक् दरतोरणे । वसन्ति तत्र सिद्धाश्च महात्मानो गतव्यथाः । अत्र भूत-