पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रभः। .५५ भ०डी०-यवलये प्राच्यां बाणोऽङ्गभास्करैः। ततो जन( मनुज संधैश्च यमकोटिः स्थिता द्विजेति । जम्बुद्वीपभुवोऽर्थं यदुदक्स्थं लवणार्णवात् । अधेऽन्यस्मिन्याम्यभागे द्वीपाः स्युः शकपूर्वक्र इति चोक्तम् । अत एव । क्षाराम्भोधिर्दक्षिणे व्यक्षगानां जम्बु दोषं तस्य सौम्ये महीय इति लचेन स्पष्टमुक्तमित्यलम् ॥ २१ ॥ अथ द्वीपसमुद्राणां विशेषतोऽवस्थानज्ञानार्थं क्रमेण क्षारादिसमुद्रान्विवक्षुः प्रथमं समुद्रद्यं मालिन्याऽऽह--लवणेति । आदौ भूगोले समुद्रवस्थानोपक्रमे प्रथमं लवणसमुद्रः । तस्मातदनन्तरं दुग्धसमुद्रः । चकाररतवन्तराळे देशवस्थानसूचकः । अन्यथा तदैक्यापत्तेः । तत्सद्भावे प्रमाणमाह--अमृतमिति । यस्मात्समुद्रादमृतं देवानां भक्ष्यत्वेन प्रसिद्धम् । अधृतराश्मिश्चन्द्रः । श्रीलक्ष्मीः । बभूव । तथा चकारादेशवतचैःश्रवदिकं च पुराणे । मन्दराचलेन दैवैः क्षीरसमुद्रमथनदनेकपदार्था निष्काशिता इति प्रसिद्ध त्वतःमध्ये चन्द्रस्य प्रत्यक्षस्वेन तट्टपादकत्वेन क्षीरसमुद्रसद्भावोऽनुमानगम्य इति भावः । प्रमाणान्तरेण तत्सद्भावमाह--मतेिति । यत्र यस्मिन्समुद्रे । च परम् । वासुदेवः परब्रह्मस्वरूप वसति तथा च तत्समद्रस्य परमेश्वरघसतिवेन पुराणे । प्रसिद्धत्वारसद्भावे आगम एव प्रमाणम् । पुराणादीनां वेदमूलकत्वादिति भावः । ननु मनुष्यवेन ततनयस्यापि तत्त्वेन तदाश्रयत्वेन समुद्रस्य को वा सदैवय महिमा । येन तत्सद्भवे संशयो न यदिःयतः परमेश्वरत्वं तस्य विशेषणेन । संथापयतिसकलवस इति । सकले स्थावरजङ्गमात्मके जगति वासो वसति- स्थानं यस्य । अयमेव व्यपकवारपरमेश्वर इति भावः । ननु तथाऽपि परमे- दरय तथावेऽयं ;सुदेवपुत्रः परमेश्वर एवेति कथमवगतमित्यत आह--महितेति । पदान्ते:ः पइन्दिभि.क.लज्जन्भवत’(येतिं झा दादयो देवास्तैर्न तथा च प्रचक्षत्ररूप हे•ष्ट्रथमैक दैवैर्भर्हतं पू । च,५शं यस्य स इत्यर्थः iत परमेश्वरध्नेयनिष्ठ अप ६सुदेवंतनथ मनुष्यरूपं सेधन्त देव पुराणघघन च परमेश्वरस्य |आण्याद्रिपरमेश्वरसद्भवे प्रमाणाभाव इति । भावः । न भूतत्वाच्छfi६र्तिभवं दनयधादिकं चjनुपपन्नमिति वाच्यम् । लीलाविग्रहस्य पर तेऽधरेणाऽऽपूतत्वादत एव परिच्छद्रयैव दशधदवस्थानसंभवः । एतेनैव ममैत स्रग्रन्थस्य चैतरपठकस्य कुत।(थता )सूदनान वैयर्यमिति ध्येयम् ॥ २२ ॥ अथवसिष्ठ( शिष्ट )समुद्रग् क्रमेण विशेषान्तरं चान्यदपीन्द्रवज्रयाऽह-दम ति । तस्मादनन्तरम् । व्यवहितदेशेनेते प्रत्येकं संबन्धः । चकारात्षड्रथन्तान