पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्याये-- म७८०-समुद्राः। अन्त्य इति पदास्वादूदकसमुद्रानन्तरं समुद्रान्तरं नास्तीति सूचित मे । एवं भूगोले लवणादिसमुद्रघट्कं दक्षिणभागे वलयाकारम् । प्रान्ते स्वादुजलसमुद्रः छत्राकारेणेति सप्त समुद्राः सन्तीत्यर्थः । नन्वेवं मेरुसंमुखभूगोलदक्षिणप्रान्तभागे दंडवानलावस्थानं समुद्रावस्थानेन बाधितामित्यत आह-वादूदकान्तरमिति । असौ प्रागुक्त्यां प्रसिद्ध वडवाग्निः स्वादूदकसमुद्रमध्येऽस्ति । तथः चालिजलयोर्विरोधेऽप्य- निविशेषस्य घडवाख्यस्य जलेऽवस्थानमविरुद्धमत एव घडत्वं जलान्तःस्थितित्वेन नेरिति भावः । नन्वेवं भूपृष्ठे सकलद्वीपादिसंनिवेशारपाताललोकवस्थानानुक्तेस्तयो पलापापतिः । पुराणे भूमेरधः सप्तपातालसद्भावप्रसिद्धः । तन्मते भूगोलादमितः सर्वत्रऽकाश ऊध्वर्वाङ्गणधः प्रदेशसिद्धेरित्यत आह--पाताललोक इति । पृथिव्यन्तो यानि पुटानि मोलकराणि भूगर्भावरणरूपाणि तान्येव रवावान्तरभेदैः सप्त पाताललोकः । अतलवितलनितरागभस्ति[मन्महीतलसुतलपातालात्मा भूपृष्ठादधो भ्वन्तर्गत गोलाकाराः सन्तीति न सदपछाप इति भावः ॥ २३ ॥ ननु पाताललोक इत्ययुक्तमुक्तम् । दन्त:प्रदेशे लोकाधिष्ठानसंधारा→रभा- यात् । नहि विना लोक संचरं प्रदेशस्य लोकस्वं संभवतीत्यतो बसन्ततिलकयाऽऽह-- चधद्विति । एतेषु पातालप्रदेशेषु । फणिनो वासुकीप्रमुखाः सर्पः सासुरगणा असुरा दैत्यदानवास्तेषां समुद्यैः सह वर्तमानाः सर्प दैत्याश्चैयर्थः । अधितिष्ठन्ति । पुरा- णोतरीत्या यथायोग्यमधोधः । अत्राऽऽचयैरेतेषु वसन्तीति पदाभ्यामेतेषु बिल स्वर्गेषु स्वर्गादष्यार्धिकङ्कामभोगैश्वर्यानन्दधैः सुप्तसृभवनोंछनडादिहषु दैत्य धनवकाद्रवेयाः । नित्यप्रमुदितानुरक्तःकलत्रापत्यबर्धसुहृदनुचरा गृहपतय ईश्वरादप्य- प्रतिहतमा कायाविनोदा निवसन्तीति भगवतं प्रमाणं सूचितम् । ६था च प्रता लछका इति पूर्वोक्तं युक्तमिति भावः । ननु सूर्यस्य भूगोलादभितो । भ्रमणादन्त लक्षणाभावारपाताले सूर्यकिरणासंसर्गादन्धकारसमये । तत्स्थलोकानां व्यवहारः पं । संभवक्ष्यलोकभावादयत आह--चञ्चदिति । चन्ते देदीप्यमाना ये फtiाम मर्ण थस्तेषां मणः समूहस्तेषां यैशवः किरणारतैः दृ तः प्रकाश आलोको येषां ते । तथा च व्यवहारानुधपतिनं । तत्र महाहिप्रवरशिरोमणयः सर्वे तमः प्रबाधन्त इति भागवतोक्तेरिति भावः । अथ प्रसङ्गान्मेरुपृष्टस्थितानां सिद्धानां रहः केलिस्थान मिदमेवेत्याह-वृध्यन्तीति । तत्र पातालप्रदेशे । चकारोऽन्ययोगव्यच्छेदएँच- फापरतेन दिने मेरै प्रकाशस्रबंन्येन सर्वेजन संदर्शनाबदा सिद्धानां संभोगेच्छा जायते।