पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रभः । ५७ ०८०–तदा तत्र विहर्तुमशक्ताः पुराणमते राज्यभावात्सदैवेति ध्येयम् । सिद्धाः मेरुपृष्ठस्था योगिनः । चकाराद्देवा दिव्या दिवि स्वर्गे जाता या रमण्यो बाला . मेरोरेव स्वर्गव- प्रतिपादनामेरूस्थनिजकमिन्यस्तासां ये रमणीयदेहा मनोहरसुकुमारमूर्तयस्तैः ! अग ट्य दीव्यन्ति क्रीडन्ति । अत्यप्रकाशलोकान्तरसंचाराभयाच्च । ननु देहस्य रम णयवं कुत इत्यतो देहविशेषणमाह--लसदिति । लसद्देदीप्यमानं च तत्कनकं च सुवर्णं तद्देववभासन्ते शोभन्ते । एतादृशैः सुवर्णकान्तिरङ रित्यर्थः । २४ ॥ ननु यभ्ये दीपघटकस्येत्यादिना प्रथममुद्दिष्टस्य द्वीपषट्कस्यायस्थानमनुयत्वैव प्रथमं समुद्रावस्थनकथनं नोचितमित्यत उपजातियाऽह-->(कामिति । अत्र भूगोलस्य दक्षिणार्धभागे द्वयोर्दयोः समुद्रयोरन्तरालमेकमेकं दोषं पूर्वा- चय वदन्ति । अत्र वीप्सया प्रत्येकं समुद्रयोरन्तरेणैक द्वीपमिति सप्तसमुद्रान्तरतः घडू द्दनि । अन्यथा समुद्रध्यवहितसमुद्रयोरन्तरस्य ईपत्वापचिरिति ध्येयम् । तथा च विन समुद्रावस्थानं वक्तुमवयमतः प्रथमं समुद्रावस्थानमुक्त्वा द्वीपावस्थानमुक्त- मत भावः । तन्नामग्याह--शकमिति । क्षारक्षीरसमुद्रयोरन्तरालभूमिर्वलयाकारा Jदस्त्रं दीपम् । ततस्तदनन्तरं क्षीरदधिसमुद्रयोरन्तरं शतमलस्यम् । ततो दधि- मृत्योरन्तरं कौशम् । घतेक्षुरसयोरन्तरं कर्दम् । चकारः क्रमाथै | इक्षुरसमद्य यौरन्तरं गोमेदुसंज्ञम् । मद्यसुस्वादुजलयोरन्तरं पुष्करद्वीपम् । चकारात्पुराणोक्त- मविरोधेऽपि भूम्याकारादिविशेषान्मतान्तरेण न क्षतिरिति सूचितम् । दधिदुग्धोद- धिमध्ये कुशे दधिरनेकयोस्तथाक्रौञ्चम् । इक्षुरसस्नेहज()योर्मध्ये स्याच्छाल्मन रीपमिति लध्वार्यभट्टोक्तम् । लवणक्षीरदध्याज्यसेक्षुमध्वम्वुसागरैः । सप्तभिः संवृ तैरन्तर्दीपैः घइभिश्च संवृत्तः । शाकशाल्मलसत्कौशक्रौञ्चगोमेदपुष्करैरिति लघुवसिी सत्योपेक्षणीयम् । समुद्रद्वीपमानं तु-वृत्तान्यभि१३ऋभुर्मितानि बडघानिस्थांनतो भ्रामयेसुस्वादाम्बुधितो भवेति शकलान्यूर्धर्षे स्वमीभिर्लवैः । सर्वैरा२२तिभिर्द वैर्जलनिधेर्मानं ततो द्योगीिर्भ ३२द्वीपे पुष्करसंज्ञकं च खयुगैर्भागै४०४ मध्वम्बुधिः । मोमेदं च रसाईंधभि४६ भुञ्जरैस्यादैक्षवाम्भोनिधिः ई सार्धनगै५७धुभिर्युतनिधिः सार्धद्विषट्झांशकं ६२ । साधंशैर्नगतर्कसंमितंलवै . ६७द्दिपञ्चकौशाह्वयं दल बाहुनगै७२५धगिरिभिः’ ७७ स्याच्छार्दूमल स्थावधिः । सञ्यंशेन्दुराजः ७१ ॥ २७ पयोनिभिरतः शाकं च तंर्कीहिभिः ८६ १० ३० पूर्णकै९०ीवणाब्धिसंस्थितिरधोभागे भुवध्धोदयः । वृत्तं पञ्चभिरंशैश्च . बैंडव