पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्याय म०८०–मुखतों लिखेत् । तावदस्थानं तु दैत्यानां जलधेरन्तरस्थितमित्यनेन रोमझतं ध्येयम् ॥ २५ इदानीं जबूद्वीपमध्ये गिरिनिवेशवशेन नव खण्डाभ्याह R लङ्कादेशाद्धमगिरिरुदग्धेमकूटऽथ तस्मा तस्माच्चन्यो निषध इति ते सिन्धुपर्यन्तवैद्याः।। एवं सिद्धदुद्गपि पुराच्छृङ्गवच्छुक्लनलि वर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिवेशान् ॥ २६ ॥ भारतवर्षमिदं दगस्मोकिंनरवर्षमत हरिवर्षम् । सिद्धपुराच्च तथा कुरु तस्मद्विद्धि हिरण्मयम्यकवये ॥२७ माल्यवधे यमकडिपत्तनाद्रोमकच्च किल गन्धमादनः। नीलशैलनिषधबधी च तवतरलमनयरिलावृतम् ॥ २८ ॥ माल्यवज्जलधिमध्यवर्ति यत्सनु भद्रतुरगं जगुबंध । गन्धशैलजलराशिमध्यगं केतुमालकमिलाकलाविदः ॥ २९ ॥ निषधनीलसुगन्धकुसुमाल्यकैरलमिलावृतमावृतमबभौ । अमरकेलिकुलायसमकुलं रुचिरकाञ्चनचित्रमहीतलम् ॥३०॥ अत्र भूगोटस्यार्धमुत्तरं जम्बुद्वीपम् । तस्य क्षाराब्धेश्च संधिर्निरक्षदेशः । तत्र टङ्ग रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं भूरिधचतुथशान्तरं किल कथितम् । तेभ्यः पुरेभ्यो ण् स्यां दिशि मेरुः सेतरा । अतो काया उत्तर हिमवान् नम गिरिः पूर्वापरसिधुपर्यन्तदैव्येऽस्ति । तस्योत्तरे हेमकूटः । सोऽपि समुद्रपर्यन्ते यं:। तथ तदुतरे निषधः। तेषामन्तरे द्रोणदेश वर्षसंशः । तत्राऽऽदौ भस्तवर्षम् । तदुत्तरं किंनरवर्यम् । ततो हरिवर्षमिति । एवं सिद्धपुरा दुसरतः शुङ्गन्वान्नाम गिरिः । ततः श्वेतगरिः । ततो नीलगिरिरिति । सेऽपि सिन्धुपर्यन्तवैद्याः। तेषामन्तरे च वर्षाणि तत्रऽऽद कुर्वषम् ॥ ६• तरे हिरण्मयम् । ततो रम्यकमिति । अथ यसको टेरुत्तरतो मारुथवनाम गिरिः। स तु निषधनी पर्छन्दवैर्यः । तस्य जलधेश्च मध्ये भद्रघं वर्षम् । एवं रोमकादुत्नरतो गन्धमादनः । तस्य जटधेश्च मध्ये केतुम्टम् । एवं निषधनीयः मस्यघढन्धमादनैरावृभिटावृतं नाम नवमखण्डम् सा स्वर्गभूमिः । अतस्तत्र देवकीगृहाणि । सेयं प्रष्ट । २०२८॥२१॥१०॥