पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकौशप्रश्नः । ५९ म० टी०-अथ कुलीन्दैत्यवान्तरप्रश्नस्योतरदानार्थं जम्शुद्दपवर्षघिभागं विवक्षुः प्रथर्भ षड् देशावभागरूपवर्षाणि मन्दाकान्तयाऽऽह---लङ्करोति । । अथ द्वीपात्रस्थानकथनानन्तरं लङ्कास्थानादुतरदिग्भागे मर्वभिमुखो हिमगिरे हिमालयपर्वतोऽस्ति । अस्माद्विमालयासरभागे मेर्वभिमुखों हेमकूटोऽन्य द्वितीयः पर्वतः । तस्माद्रेमकूटपर्वतादुत्तरभागे मेर्वभिमुखोऽन्यस्तृतीयो निषध पर्वतः । चकारस्तदन्तरदेशसूचकः । अन्यथा त्रयाणामैक्यापत्तेः । इतिपदस्य समाप्तियोतकत्वादन्यस्तत्सदृशावस्थितिफः पर्वतो देवभमुखो नास्तीति सिद्धम् । नन्वेते पर्वताः किमाकाश इत्यत आह--त इति । त उक्तः पर्वता हिमाल छयहेमकूटनिषधाख्याः सिन्धुपर्यन्तदैव्यः । लवणसमुद्रपर्यन्तम् । लवणसमुन्नोत्सर- तटावधि देणें दीर्घता येषां त इत्यर्थः । एतदुक्तं भवति । भूमिगोलार्थं जत्रु द्वीयं मेरुयमकोटिरोमकगतपरिध्यर्धसूत्रकृतशकलद्वयात्मकम् । तत्र लड्कासंचन्धिशफल एते त्रयः पर्वता लङ्काकेन्द्रकाभीिष्ठभशय्यासाधब्रयांत्पन्झतच्छकलस्थलवणसमुद्रतरतटस्यू- g|ग्रद्वृत्ताधकाः । व्यासार्धभागशनं च-लङ्कादेशादूर्वभागेऽइकरामैः पञ्च . शदश्चैरालिखेवासमुद्रम् । वूलार्ध तज्ज्ञेयमेवं हिमाद्रिस्तटाकान्तरभारतं वर्षसंशम् । भूयश्चैवं साङ्गनाभिः घट्शरैः स्याद्वृत्ताधं तद्धेमकटाद्रिसंशम् । अन्तर्वर्ष चैतयोः किंनराख्यं भूयथैवं सार्धसभ्यैर्लवंश्च । धृत्वार्ध तनैषधारल्याद्रिसंशं चान्तर्धर्ष तद्ध- रेन्मवर्षमिति रोमकोंक्तम् । अथान्यस्मिञ्जम्बुद्वीपस्य शकलपर्वतावस्थांनमाह---एव मिति । सिद्धपुराट्टङ्कार्धस्थत्वेन प्रसिद्धसिद्धपुरादित्यर्थः । उत्तरभागे मेर्वभि- मुखक्रमेण शृङ्गवच्छुक्लनीलाख्यः पर्वत। । अपिशब्दपरस्परं व्यवहिता । एवं सिन्धुषर्यन्तदैश्यः । सिद्धपुरकेन्द्रकाभीष्टव्यासार्धत्रयेत्पन्नतच्छकलस्थलवणसमुद्रोत्तरतट स्पृष्टाग्रद्यवृत्ताकराः । एषां व्यासार्धभगमानं हिमालयादितुल्यम् । एवं सिद्धस्था नक़दप्यमीभिर्भागैः कुर्याद्वृत्तखण्डत्रयं यत् । स्थानानि स्युः शृङ्गवच्छुक्लनीलाख्या नामिति रोमकोक्तम् । अथ पर्वतसंनिवेशस्य प्रयोजनमाह--वर्षाणीति । एषामुक्त- लवणान्धिपर्वतानाम् । अन्तरे द्रोणिदशान्। अन्तरे मध्ये द्वयोरवस्थिता ये द्रोणि- देशा, व्यवधानभूतभूमिप्रदेशाः । अन्तरस्थितप्रदेशस्य व्यवहारप्रयोजकाभिधानज्ञानार्थ द्रोणिदेशा इत्युक्तम् । तान् । बुधः भूगलतत्त्वज्ञ व्यासादयः । इह जम्मु- द्वीपसंबन्धिशकलयोः प्रत्येक वर्षाणि । जगुराहुः । तथा च समुद्रहिमालययोरन्तर भूमिरेकै वर्षम् । हिमलयहेमकूटयोरन्तरं द्वितीयम् । हेमकूटनिषधयोरन्तरं तृतीयमिति