पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७ गौललक्ष्ययेि भ०डी०-लकसंबन्धिशकले वर्षत्रयम् । तदितरशकले समुद्रशृङ्गवतोरन्तरभूमिरकम् । हृङ्गवच्छुक्लयोरन्तरं द्वितीयम् । शुक्लनीलयोरन्तरं तृतीयमिति वर्षत्रयम् । एवं घड़ षणि । एतेन नीलनिषधान्तरे शकलद्यान्तर्गतभूमिः पर्वतदैध्र्याकारा मेरुमध्यैकं वर्ष न भवतीति सूचितम् । बुध इत्यनेन पुराणप्रमाणम् । यतो गौलर्धरूपे मेरुमध्ये मेनूरोपणेन समीकृते पुराणसंमतमादर्शाकारं जम्बुद्वीपमुत्पद्यत इति सूचितम् ॥ २६ ॥ अथैतेषां नामानि दधकवृत्तेनाऽऽह-भारतवर्षमिति । इदमस्मादधिष्ठितं प्रत्यक्षसिदं प्रथमम् । हि निश्चयेन पुराणप्रामाण्यादित्यर्थः । भारताख्यं वर्धम् । अस्माद्भारतवर्षादुत्तरभागे यद्दतीयं तात्किंनरर्घर्षम् । अतः किंन- रवर्षादुत्तरभागे तृतीयं तद्धरिवर्षम् । एवं छङ्काधिष्ठितजम्बुद्वीपशकले वर्षत्रयं प्रति- यादितम् । तथैवमेव सिद्धपुरात् । सिद्धपुरसंबन्ध्यभट्टसमुद्रोत्तरतीरादित्यर्थः । चंकाराधिष्ठितजम्बुद्दषशकले प्रथममुद्दिष्टम् । कुरुसंज्ञे वर्षे विद्धि जानीहि त्वम् । तस्मात्कुरुवर्षावुत्तरभगवस्थितत्वेनोके द्वितीयतृतीये क्रमेण हिरण्मयरम्यसंज्ञे चर्षे आनीहि । २७ ॥ ननु पुराणे जघुद्वीपं नववर्धात्मकमुक्तमत्र तु त्वया षड्वर्षात्मकमुक्तमिति निरोधात्कथमत्र पुराणप्रामाण्यामित्थतो रथोद्धतयाऽह--माल्यवानिति । यमकोटिनगरात् । चकारादुत्तरभागे । माल्यवान्पर्वतोऽस्ति । रोगकान् । चः समुच्चये । उत्तरभागे गन्धमादनः पर्वतः । किल इथागमे । आगमप्रमाणेनाङ्गी क्रियत इत्यर्थः । नन्वनयोः पूर्वोक्तपद्धतसंगत्या तथात्वे लाघवात्साहचर्येण लडक सिद्धपुराभ्यां पूर्वरं व प्रत्येकं दर्वतघनऽयं किं नोक्तम् । पृथगुक्तं गरवादत आह मलेति । तौ मल्थवद्धर्मादनपर्वत । नीललमिघधावधी । अत्र मध्यस्थशै लपदस्येभयत्र संबन्धानीटपर्वतनिषधपद्धताबवधी ययोस्तावेतादृशौ । चकाराद्द्वयोः क्रमेण नान्वयः । किंदेकैकय द्वयोरप्यरतेन । सत्पुरायास । कायें भागैरिन्दु तर्कविंपादैशचैलान्तः पर्वताच्ये हि रेखे । प्रकृसंस्थानान्मारुयसंज्ञोऽपरस्या गन्धाख्यः स्यादप्यमीषां विदध्यात् । संवितारो भागयुग्मेनेति रोमकोर्डमकोटिसंलग्नसम्श्रत- टान्मेर्वभिमुखे पादोनैकषष्ट्यंशान्तरे निषधनीलपर्वतयोरन्तरे माल्यवान्पर्वतः । एवं रोमकसंलग्नसमुद्रतटान्मैर्वभिमुखे तद्भागान्तरे निघघनीलप्रदेशान्तरमितो गन्धमादन पर्वत इत्यर्थः । तथा च पूर्वोक्तपर्वताकारस्वभावापृथगुक्तिरिति भावः । ननु पर्वतद्वय- क्त्याऽत्र पुराणप्रामाण्यं कथं सिद्धम् । नहि ताभ्यां षडतिरिक्तवर्धसिद्धिर्येन ततिस-