पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्नः । म०eद्धिरत आह-अन्तरालमिति । अनयोर्माल्यवद्वन्धमादनयोरन्तरम् । भूम्यैकदेशरूपं मेरुमध्यकमिलावृतसंशं वर्धम् ? तथा च घडतिरिक्तमर्षसिद्ध्या प्रामाण्यं सिद्ध मेवेति भावः ॥ २८ ॥ ननु तथाऽपि नववर्षसिद्ध्या कथमत्र तत्प्रामाण्यमित्यतो रथोद्धतयाऽह-माल्यच विति । माल्यवत्पर्वतलवणसमुदैकदेशयोरन्तः स्थितं तदूखण्डं तच्छकलद्वयसंधिस्थं नी- लनिषधयोरन्तररूपं तुकाराद्वर्षे भद्राश्वसंरम् । बुधाः पौराणिका भूगलतवज्ञाः प्रोचः । गन्धशब्दे नामैकदेशे नमग्रहणाद्भन्धमादनः स चासौ शैलश्च । जल राझीिलँवणसमुद्रस्तयोरन्तरे वर्तमानं यद्भखण्डं शकलद्वयसंधिस्थं लिनषधयोरन्तर रूपम् । ‘इलाकलाविदो भूगोलाश्रितसूक्ष्मयुक्तिज्ञाः । केतुमालसंशं वर्षमूचुः । तथा चात्र पुराणाभिमतनववर्षाणां प्रतिपादनापुराणप्रामाण्यं स्वतः सिद्धमिति भावः ॥ २९ ॥ ननु माल्यवद्भन्धमादनपर्यंतान्तरत्वनवळघृतप्रतिपादनमयुक्तम् तस्थ निधधर्म लपर्वतयोरभ्यन्तरेऽप्यवस्थानादित्यत घृतविलम्बितवृत्तेनेलावृतं विशदयति-निोति । निषधनीले प्रसिद्धौ । सुगन्धो गन्धमादनः । सुमाल्यो माल्यवनैश्चतुर्भिः पर्वतैश्चतुर्दिक्षु, अवृत्समबरणं संजातं यस्येत्येतादृशमिलावृतं वर्षमलमत्यर्थमतिशयेचे त्यर्थः । आबभावशोभत । वर्तमानेऽपि भूतप्रयोग भूतक।लसंबन्धाद्युक्तः । तथा अनिषधयोरेवान्सरणैतदुक्तौ भद्राश्वकेतुमालयोरपीलवृतस्वापत्तिस्तद्वारणार्थं गन्ध मादनमाल्यवतोरप्यन्तरत्वेनेलवृतोक्तिरावश्यकेति लाघवात्तयोरेवान्तरेणेलावृतोक्तिर्युक्त । तदुक्त्यैव सिद्धेरिति स्पष्टम् । चतुःपर्वतान्तररूपमिलावृतं सिद्धमिति भावः । नन्ववरणेनेलावृतस्य का वा शोभेत्यंत आह--अमरेति । अमराणां देवानां ः रहः क्रीडार्थं यानि कुलायानि गृहाणि तैः समाकुलं व्याप्तम् । तथा चनेकरत्नसु वर्णादिरचितगृहप्रभासंघातशोभायमानेलावृतस्य स्वत एव शोभेति भावः । ननु देवैरपि तत्र डागृहाणि कुतः कृतानि कथं चान्यत्र न कृतानीत्यत आह--रुचिरेति । रुचिरं शोभायमानं च तत्काञ्चनं सुवर्णं तेन चित्रितं महीती भूप्रदेशो यस्यैताद् शमिलावृतम् । तथा चान्यस्मिन्वर्षे सुवर्णभूमित्वासंभवादनेकरत्ननिचयरचितगृह- णामनैवाधिक शोभायमानत्वसंभवेनाऽऽवृतत्वेन रहःस्थानत्वाच्चात्रैव गृहाणि कृतानीति भवः ॥ ३० ॥ = इदानीं मेरुसंस्थानमाह- इह हि मेरुगिरिः किल मध्यगः कनकरसमयस्त्रिदशालयः ।