पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४ ॥ शर्ति भ्रारिवचनानुरोधेन न साकल्येन इतस् । पश्वङ्गवद्भिः पञ्चशविषये कॅन सिद्धान्तकृता वरवश्रिया चा कि बरतो भोग यीकृता आहोस्वित्सन पाश्चात्यानां समीकरणेनस्माकं समीकरणं कियत् संकर इति कुत्र च विसंवदतेि । उताहो ग्रीकभाषास्थाः के के शब्द अस्मसिदान्तम्- न्थेषु दृष्टिपथमरोहन्तीत्यादिविषयाणां पर्यालोचनं विहंगमदृष्टयैव विहितम् । अतोऽस्माकं सिद्धान्तप्रस्थानमभ्यसनश्रवणमनननिदिध्यासादि पाश्चात्यदृष्टिं सुरमुत्सायैव भारतीयसिद्धान्तग्रन्थानां रहस्यं भारतीयेनैव ज्ञातुं सुशकं नतरां नयशिक्षितेने त्यहं पझवितेन । मान्या विद्वांस ग्रन्थसंशोधनवसरे मनुध्यसुलभज्ञानादा पर्याप्तग्रन्थसंपथभा द्वाक्ष प्रमादवा सीसाक्षरलेखकानवधानतया बेतरैव कैश्चित्करणैर्वा यानि यानि स्खलनानि श्रमितां दृष्टिगोरत मापद्येरंस्तानि सकलान्यपि सद्वा करुणावरुणालयैर्य थावेदितानि तर्हि द्वितीयमुद्रणावसरे विचर्येरन्निति सादरं साञ्जलिबन्धं सविनयं च भूयो भूयः संप्रार्थं विंरमामो लेखनीन्यापारादस्मादिति शम् । विद्वज्जनवशेबदः । मार्गशीर्षशुङ्ग ८ मन्दवासरः १८६५ पुण्यपत्तनम् ।। }आपटेकुलोत्पन्नो दत्तात्रेथतनुजन्मा बलवन्तःशर्मा ।