पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशंभः । ६३ ०८०–देवास्तेषामलयो ग्रहरूपः । तथा च मेरौ तदवस्थानसिद्धिद्वारेलबूतेऽव्यवस्थानः मिच्छागतीनां तेषां नारक्यमिति भावः । किंच तत्रापि भारतमेव वर्षे कर्मफै- ब्रमन्यान्यषट् वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदि- शन्तीति भागवतोक्त्या तदवस्थानेऽपि स्वर्वासित्वमविरुद्धमिति । ननु देवावस्थाने । बाधकाभावेऽपि कन्त्रिथोग्यायोग्यनुचितसंबन्धदर्शनादिलावृते यैर्ववस्थानसाधकानुमान सिद्धौ तत्र तदवस्थानं निष्प्रमाणमित्यतः पुरणमेवात्र प्रमाणमित्याशयेन स्वोपेक्षा विषयं पुराणोक्तमेर्वर्णनं निबध्नाति -हिंणेति । पुराणविदो व्यासादयः । अमुम् । मेरुपर्वतम् । दुहिणजन्मकुपङ्कजकर्णिका । बृहिणस्य ब्रह्मणो जन्मोत्पत्तिर्यस्मात् । तद्विष्णुनाभिकमलम् । तद्रुपकम् । पृथिवीपझम् । तस्माज्जाता । तत्संबन्धिनी स्यर्थः । या कर्णिका कमलोदरान्तःस्थिता पीतवर्णा केसरावृता प्रसिद्ध । अत्र मेरुपृष्ठे ब्रह्मणोंऽवस्थानचपर्यन्तं वर्णनसिंड्यर्थं दुहिणजन्मेति हठादुपसम् । तथा चोत्पलिकाले यथा विष्णुनाभिकमलस्थो ब्रह्मा तथैव सृष्टिकाले पृथिवीकमलंक र्णिकाधिष्ठितो ब्रह्मति धोतितम् । इत्येवं कर्णिकात्वेन । चकारात्कुरङ्गकुररकुसुम्भवैकइ. तत्रिकूटशिशिरपतगरुच कानिषधासनीवसका पळशङ्खवैडूर्यजाधिहंसर्षभनागकहङ्करनारस् दयो मेरोः कर्णिकथा इव केसरभूत मूलद्रं परितः । प्रकृत्या इति भाग वतोयत्या सकेसरा कर्णिकेत्यर्थः । अंवर्णयम् वर्णयन्ति स्म ॥ ३१ ॥ ननु मेरोः कर्णिकाकारवैनायुश्चत्वच्च मूळप्रदेशे भाराक्रान्ततया भग्नबाप सिरिस्यतस्तदुत्तरं विशेषान्तरं चोषजातियाऽऽह--विष्कम्भेति । खलु निश्चयेन । अस्य मेरोः । विष्कम्भशैला आधारपर्वताः । चतुर्दिक्षु वर्तन्त इति शेषः । के त इत्यत आह-भन्दर इति । पूर्वदिशि भन्दरः सुगन्धशैलः पूर्वोक्तगन्धमादनपर्वतातिरिक्त दक्षिणदिशि पश्चिमे विपुलः , उत्तरस्यां सुपार्श्वः । अथ पर्वतत्वेनाभिमानां परस्परमितरभेदज्ञापकध्वजवृक्षानाह सेष्विति । आधारपर्वतेषु केतुवक्षा ध्वजवृक्षाः मत् । मन्दरायुक्तक्रमात् । कदम्बजम्बूवटपिप्पलाख्याः सन्ति । चकारादास्रादयेऽप्यन्ये सन्तीस्यर्थः । तथा च व्याससिद्धान्ते--विष्कम्भा रचत भैरोयंजनायुतमुच्छूिताः । पूर्वेण मन्दरों नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे पाश्र्वे सुपार्श्वश्चोत्तरे स्थितः । कद म्बश्तेषु जम्बूश्च वष्टपिप्पल एस च। एकादशशतायाः पादपा गिरिकेतव इति ॥३२॥ स्यादेतत् । परमिलावृतं स्वर्णभूमेिकं कुत इत्यतस्तदुसरं वसन्ततिलकथाऽऽहं