पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ गोलाध्याये ०८०-जम्बूवृक्षस्य महतो यानि महान्ति फलानि सुपक्वानि तेभ्योऽमलः स्वच्छ यो गलत्प्रच्यवद्रसस्तस्मादेकीभावापन्न जम्बूनदी । प्रवृत्ताऽभूदित्यर्थः । मृत् । इलावृतवर्षभूमिसंबन्धिनी मृत्तिका । रसयुता । नर्दरसयुता । सुवर्णमभूत् । नन्विदं कुतोऽवगतमित्यत आह---जाम्बूनदमिति । । हि यस्मास्फारणात् । तत्सुवर्णम् । । जाम्बूनद्माभिधानग्रन्थे प्रसिद्धम् । तथा च जम्बूनदीसंबन्धि जाम्बूनदमिति व्युत्पच्या जम्बूफलानां महाप्रमाणानां सर्वत्रेतस्ततस्तत्रैवः पतनसंभवात्तज्ञामक संभूतनवस्तदभितः सत्त्वाद्रससंदधीलवतभूमिः स्वर्णमयीति रुचिरकश्चनचित्रमहीतलमिति प्रागुक्तं युक्तमत एवास्य वृक्षस्येतरेभ्योऽतिशयितत्वादेतन्नामकमेतद्वीपमिति भावः । अत एव देवास्तद्रसपानं कुर्वन्तीत्याह--अत इति । तद्रससंयोगान्मृत्तिकापरिणामस्य स्वर्णस्तेन ज्ञानादित्यर्थः । सुरसिद्धसंघः। शश्वन्नित्यम् । तं जम्बूफळामलरसं पिबन्ति । ननु तेषाममृतमेवोत्तमं षट्य[ पथ्य मिति कथमेनं पिबन्तीत्यत आह-- अमृतपानपराङ्मुखा इति । एतद्रसपानेनास्माकं शरीरं सुवर्णमेव भवतीति मत्वा संजातप्रतीतिका अमृतादप्यधिकमेनमास्वादेन गणयन्तोऽमृतपाने विगतस्पृहा भ9न्ती त्यर्थः । तथा च व्याससिद्धान्ते--जम्बूद्वीपस्य सा जम्बूनामहेतुर्महामुने। । महागज प्रमाणानि जम्ब्वास्तस्याः फलानि वै । । पतन्ति भूभृतः षष्ठे शीर्यमणानि सर्वशः । रसेन तेषां प्रख्याता तत्र जम्बूनदीति वै “ सरित्प्रवर्तते सऽपि पीयते इत्र वसिभिः । न वेद न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । तत्पानस्वस्थम- नसां भूतानां तत्र जायते । तीरमृतद्रसं प्राप्य सुखवयंविशे(शो)षिता । जाम्बूनये भवति सुवर्ण सिद्धभूषणमिति ॥ ३३ ॥ अथ वृक्षाणां वनान्तर्गतत्वेन वनान्युपजातिकयाऽऽह--घभामिति । तेष्वथारपर्वतषु ’ इति पुराणोघत्या प्रसिद्धं सर्वावगतं वमम् । उद्यानम् । हैथ । उलवृक्षाश्रयीभूतम् । क्रमेणास्ति । तत्र मन्दरपर्वते चैत्ररथं नामाऽक्षयं . करकम् । दक्षिणभागस्थगन्धमादनाख्याधारपर्वते । असरानन्दननन्दनम् । अप्सरस देघङ्गनानां रहः ीडाविहारावलोकनादिना नन्दयतीत्यप्सरोनन्दनं तच्च तसंभ्दने च । तदाख्यमुद्यानमित्यर्थः । चकारादन्यान्यपि विविधानि चनानि सन्तीत्यर्थः । विपुलपर्वत श्रुतिसंम् वनम् । ननु देवोयानानि भवन्ति चत्वारि । नन्दनं चैत्र रथं वैभ्राजकं सर्वतोभद्रामितीति भगवतोक्त्यैतदधिष्ठितं घनं सर्वतोभद्रमिति कथं धृतिसंज्ञकमुक्तमत आह--यदिति । यदि नन्दनं सर्वतोभद्राख्यं सुराणां धृति- करम् । तथा च दैत्यकृतपद्भवत्रस्तानां पलायनपराणां देवानामेतद्भने स्र्वरो