पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकप्रश्नः । ३५ भ०डी०-भद्रं कल्याणं यत्रेति व्युत्पत्याऽवगतसन्नाम्ना धृतिर्भवति । तया तत्रावस्थानं भघयतो मया धृतिसंज्ञमुक्तमिति भावः । सुपाश्र्वे वैभ्राजसंज्ञम् । भ्राजिष्णु । अनेकमयूर हेसशुकसारिकापरभृतादिपत्रिविरचितनानाकूजितादिभिः शोभायमानम् । चैत्ररथं नन्द- नकं धृतिंवैभ्राजवनानि च क्रमश इत्युक्तेश्च ॥ ३४ ॥ ननु वनानि सरोवरं सरोवराणि वंशस्थेनऽऽह-सरसति विना न भान्तयितः -। अथानन्तरमेतेषु वनेषु सरांसि सरोवराणि यथाक्रममुक्तक्रमेणारुणादीनि सन्ती त्यर्थः । चकारादन्यान्यपि वर्तन्त इत्यर्थः । तत्सद्भावें पुराणं प्रमाणमिति देव- जलक्रीडास्थानत्वेनाऽऽह---सरःस्विति । उक्तसरोवरेषु देव रमन्ते ! जलक्रीडां कुर्वन् न्तीत्यर्थः । कुतो जलक्रीडां कुर्वन्तीत्यत आह--जलकेलिलालसा इति । परस्प जलकणसिञ्चनजलमज्जनादिनानाविधजल क्रीडासु कृतान्तःकरणास्तविच्छ|यन्त इत्यर्थः। इच्छाऽपि कुत इत्यत आह--रामरमणश्रमालसा इति । रामाः स्वाङ्गनास्ताभिः सह रमणं क्रीडनं सुरतादिकं तेन संजातो यः अमस्तेनालसा व्यापारान्तराक्षमा इत्यर्थः । तदपनोदस्तु जलक्रीडयेति तदिच्छा जायते । तथा च येष्वमरपरि- वदाः सह सुरललनाललामयूथपतय उपदेवगणैरुपगीयमानमहिमानः किल विहरन्तीति भागवतमत्र प्रमाणमिति भावः ॥ ३५ ॥ अथ प्रसङ्गभद्दसन्ति मेरो सुरसिद्धसंघा इति पूर्वोक्तं साधारणं विशेषतोऽवग- मार्थ वसन्ततिलका विशदयति--सद्रत्नेति । सद्रत्नकञ्चनमयं समीचीनरश्नकाञ्चनाभ्यां घटितं तन्मयं शिखरप्रथमस्ति । चका- रादन्यान्यपि शिखराणि सन्त्यत एवायं रत्नसानुरभिधीयते । । तेषु शिखरेषु मुरा रिपुरारिपुराणि । एकस्मिन् शिखरं सुरारेविषंणोः पुरं वैकुण्ठाख्यमस्ति । द्वितीयाशि खरे कस्य भ्रह्मणः पुरं शातकुम्भाख्यम् । तृतीयशिखरे शिवलोकाख्यम् । तेषा- मुक्तपुराणामधोभागे मेरावष्टदिशास्वभितोऽष्टसंख्यानि पुराणि सन्ति । केषामतो नामा- न्याह--शतमसे ति । पूर्वभाग इन्द्रस्यामरावतीपुरम् । आग्नेयभगे वहूनेस्तेजोव- त्याख्या । यमस्य संयमिनी । नैऋत्यभागे राक्षसस्य कृष्णाङ्गनाः । दक्षिणभागे पश्चिमभागे वरुणस्य श्रद्धवती । वायव्यभागे वायोर्गन्धवती । उत्तरभागे महदया शशिमः सोमस्य कुबेरस्येत्यर्थः । वेदे समपदेन तदभिधानप्रसिद्ध । ईशानभाग ईशस्य महेश्वरावान्तरभेदस्य यशोवती पुरी । दिक्पालानामष्टानां तदधोभागे स्वस्वदिशि पुराणि सन्तीति तत्पर्यार्थः । स्थकशन्मध्यभगे सिद्धानां स्थितिरि; त्यर्थः ॥ ३६ ॥