पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ गोलाध्याय तत्रान्यं विशेषमाह विष्णुपदी विष्णुपदात् पतिता भेरौ चतुर्धाऽस्मात् । विष्कम्भाचलमस्तकशस्तसरःसंगताऽऽगता ॥ ३७ वियता ॥ सीताया भद्राश्वं सालकनन्दा च भारतं वर्षम् । चक्षुश्च केतुमालं भद्राख्या चोतरान् कुरून् याता ॥ ३८ ॥ या कर्णिताभिलषिता दृष्टा स्पृष्ठाऽवगाहिता पीत । उक्ता स्मृता स्तुता वा पुनाति बहुधाऽपि पापिनः पुरुषान्।३९ यां चलिते दलिताखिलबन्धो गच्छति वल्गति तस्मितृसंघः । प्राप्ततटे विजितान्तक दूतो याति नरे निरयात् सुरलोकम् ॥ ४० ॥ गङ्गनं यामीत्युपक्रमं कुर्वयपि नेरे तस्य पितृणां नरकस्थानां यमपशुबन्धाः घटयन्ति । अथ गच्छति मार्गलने त पितरो वल्गन्ति । अस्मकुटजो गङ्ग गच्छति । अतोऽस्माकं दुष्कृतकर्मविच्छेदादूर्वगतिर्भविष्यतीति हर्षेणोपसन्ति अथ प्राप्ततटे गङ्गासनस्थिते स्वंकुटजे गङ्गायटेन मुष्टिघतादिभिरन्त कहा: जिवा देवकं यान्ति । एवंविधया गङ्गनया मन्दाकिन्याः किमन्थद्र्यः इत्यर्थः । शेषं स्पष्टम् ॥३७३८॥३९।४०॥ म७८०-अथ प्रसङ्गाद्भगवच्चरणारविन्दस्मरणोपस्थितायास्तन्मकरन्दप्रबलैरूपंमधूभ्यः पुरा। ण्प्रसिद्धत्रिलकागमनं स्वजन्मपाण्डित्यवाग्विलासकृतार्थता संपादनार्थं ग्रन्थसमाप्तिप्रचयप्रति धन्धकीभूतविघ्ननिवारकमङ्गलाचरणार्थं च विवधूः प्रथममाधारपर्वतेषु गङ्गामनः प्रीत्याऽऽह--विष्णुपीति । द्विष्णुपदी विष्णोश्चतुर्भूर्जस्थ वैकुण्ठाधिवासिनः पदं चरणारविन्दं तस्येयं तत्संबन्धिनी गङ्गा । विष्णुपदात् । विष्णोः पीताम्बरस्य पदानुवैकुण्ठस्थानान्मेरो उपरितनभागे मण्डल करे मध्ये प्रवाहरूपेण पतिता । अस्मान्मेरोः सकाशात् । चतुर्धा । आत्मानं प्रवाहरूपेण चतुभेदात्मकं संपाद्य समस्थलेषु जलप्रवाहस्याने- कत्वसंभवात् । विद्युत-आकाशमणाऽऽगता सती । आधारपर्वतोपरिभागस्थितस मीचीनम,गुक्त रुणादिसरोवरेषु संगत संलग्न। यतु विष्णुपंदमाकाशं तत्रस्था वियद्द्भवा। मन्दाकिनी । विणुषादकाशदिति तन्न । पूर्वापरग्रन्थगत्यंनुपपत्तेः । विना कारणं ‘परमेश्वरसंबन्ध्यर्थापलापकर्तुः सर्वजनतिरस्कारसंभवाश्च ॥ ३७ ॥ अथेयं जम्बुद्वीपपविघातोसंपादनर्थमिव जम्बुद्वीपेऽभित आगतेति गत्याऽऽह-ओलति । सा पुराणाद्युदितमहिमा ।ङ्गा । मेरुपूर्वभागस्थप्रवाहरूपेणानुगसरोघरभिनंदन