पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्नः । ६९ म०डी०-न चास्मिन्वचने गन्धर्ववारुणव्यस्यासदर्शनात्कथमाचार्योक्तक्रमः :संगत इति वाच्यम् । ऐन्द्र कलेरुसंज्ञे च ताम्रपर्णी गभस्तिमत् । कुमारिकाख्यं नागं च सौम्यं वरुणसंज्ञकम् । । गन्धर्वमिति खण्डानि नव ज्ञेयानि भारत इति वृद्धवसिष्ठोक्ते । अत्र लङ्कादेशात्पूर्वापश्योः समुद्रप्रवाहयोर्दक्षिणोत्तररूपत्वात्कुमारिकाखण्डं पूर्वादिदिक्षु- समुद्रस्पृष्टमतो द्वीपिम् । अन्येषामपि दक्षिणभागे समुद्रस्पर्शादूद्वीपवम् । वरुणस्य पश्चिभेशत्वाद्वरुणमन्त उक्तम् । अस्मिन्वर्षे भारताख्ये हिमाद्रिक्षाराम्भोध्योः संयुतेः सार्धविश्वे १३ । भाग देयाः .सांगरे' तत्र चिहुं भूयः , शैले कम्३ि१भागः प्रदेयाः । मध्ये रेखाचिह्नमस्मिन्विदध्यास्माकूपास्तः खण्डके द्वे तथैव । भूयो लङ्गगामिसूत्रेऽङ्कपक्षी२९थलं कृत्वा साइग्निसप्ताब्धेिभिश्च ४७ । शैले तस्मा दंखिळाचिह्नमेवं पश्चात्कार्यं : संयुतिभ्यां तंतश्च । :चिले” कार्यं भूपभा१६गैश्च शैले ताभ्यां सूत्रेणैव खण्डे विभाज्ये । एवं खण्डान्यब्धिसंख्यानि भूयश्चिहने कार्यं प्रग्यतस्तद्वैिमाद्रौ । भगैरॐ: १२ सार्धषड्व२६ह्रसंख्यैरेवं पश्चात्रैखिकाभ्यां पृथग्द्वे । सूत्रे धार्थं मध्यमे खण्डकानि त्रीण्येवं स्युश्चाङ्कंसंख्यानि तत्र । तेषां नामान्यङ्कयेदंन्त्रपूर्वाण्येवैः ःसभ्य्यकृत्तिकादीनि भानि । मेध्ये कुमारीशफलं तथै द्रयमैन्द्राख्यमग्नेर्दिशि तघ्रिपर्णम् । गभस्तिर्पयोमगतं ¢ च धैरुणं रक्षःसुगान्धर्वदलं प्रतीच्यामं । वयव्यदिड़नारदलं “ हि सौम्यसौम्यं तथैशशे विंलिखेत्कशेरुमिति रोम कोक्तं च शुभाशुभफलदंशार्थे न तु वस्तुभूतविचक्रमवस्थितंकमिति ध्येयम् । दर्शनार्थं न्यासश्च ॥ ४१ ॥ अथ लोकंवसतिं नवखण्ढकारककुलपर्वतांश्च वसन्ततिलकयाऽऽह--वर्णाति । इह भरतवर्ष यत्पञ्चमं मध्यमभूतं कुमारिकाखण्डं तस्मिन् । एवकारोऽन्य- योगध्यवच्छेदार्थः । वर्णानां बाह्मणक्षत्रियविट्शूद्राणां व्यवस्थितिः स्थितिः । शेषेषु । अंवरितखण्डेषं । अन्यजजनाश्चण्डलदयः सर्वे वर्णव्यवस्थितिव्यतिरिक्ता निवसान्ति । चकारात्कुमारिकाखण्डे केचन यवनादयः सन्ति । इंह भारतवर्षे सप्त कुलाचलाः सन्ति । महेन्द्रादयः पञ्च । तत्र कक्षकं एकः पर्वतः पारियात्रश्चैकः । षष्ठः सह्यः पर्वतः।.विन्ध्यप वैतने सप्तमेन सह चेर्तमान इति । महेन्द्री मलयः सह्यः शुक्तिमान् कक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तात्र:कुलपर्वता इति व्यासासिद्धान्तोक्ते । माहेन्द्रशुक्तिमलया कक्षकः पारियात्रकः । सद्यांचलो विन्ध्य गिरिरिहं सप्त कुलाचल इति वृद्धवसिष्ठसिद्धान्तोक्तेश्च । विन्ध्यकुमरिकाखण्डेनैव खण्ढकारक रेखाकाराः समुद्रप्रवहद्वयं नेति ध्येयम् ।