पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्याये अदी०-अत्र नदीनादिकं पर्वतन्तरं तथेतरवर्षेषु लोकव्यस्थादिकं तथेतरद्वीपषश्चकविषय व्यवस्थादिकं च विस्तरभीत्या प्रकृतानुपयुक्तत्वेनाऽऽचार्थेनोक्तं तपुराणादिष्ववग- न्तव्यम् ॥ ४२ ॥ इदानीं लोकव्यवस्थामाह- भूलकायां क्षण व्यक्षदशा तस्मात्सौम्योऽयं भुवः स्वश्च मेरुः । लभ्यः पुण्यैः खे महः स्याज्जनोर्ड- तोऽनल्पानल्पैः स्वैस्तपः सत्यमन्यः ।। ४३ ॥ संष्टम् । यदिदमुक्तं तत्सर्वं पुराणाश्रितम् ॥ ४३ ॥ इदानीं दिग्व्यवस्थितिमाह- सङ्कपुरेऽकस्य योदयः स्यात्तदा दिनर्थे यमकोटिपुर्याम् । अधस्ता सिद्धपुरेऽस्तकालः स्यद्रोमके राधिब्लं तवैव ॥ ४४ ॥ यत्रोदितोऽर्कः किल तत्र पूर्वा तत्रापरा यत्र गतः प्रतिष्ठाम्। तन्मत्स्यतोऽन्ये च ततोऽखिलान्नामुदक्रस्थितो मेरुरिति प्रसिद्धस् ॥४५॥ ४ ॥ ४४ ॥ ४५ ॥ म०बी०-अथ सप्तलोककथनच्छलेनोपसंहारं शालिन्याऽऽह-भूशिति। व्यश्नदेशकनिरक्षदेशात् । लवणसमुद्रोत्तरतटमारभ्य दक्षिरे । भूगोधे भूछकः । तस्मात् । निरक्षदेशाटवणसमुद्रोत्तरतटमारभ्य । सौम्यः । उत्तरभूगो लार्धसः । अयं जम्बूद्वीपात्मक भूलोको भुवर्लोकः । मेरुः स्वर्लोकः । चकार आकलस्थपुराणप्रसिद्धस्वरुकनिरासार्थकः । पुराणेऽपि मेरौ देवस्थानत्वोक्तेस्तदतिरि तकल्पने मानाभावात् । भूर्लोको दक्षिणे व्यत्पुटके जलसंज्ञके । जम्बुद्वीपे भुवह्नौ निरक्षादुत्तरे स्थितः । स्वलोंको मेरुरेव स्यादिति लघुवसिष्ठासिद्धान्तोक्तेश्च । अवशिष्टलोकानाह-खे इति । खे । आकाशे । नक्षत्रगोलादूर्वे महलेंको गोळा कारः । अतो महलोंकादुपरि जनोलोकस्तदुपरि तपोलोकस्तदुपरि सत्यं सत्य लोकः । सत्यमित्यनेन तदुपरि लोकाभावः सूचितः । एतेषां यथोंतरमुत्कर्षमाह-लक्ष इति । स्वैः स्वकृतैः पुण्यैर्धर्मः । अनल्पानल्पैः । अधिकाधिकैर्हयैःभ्यः ) प्राप्यो मनुष्यैः । अधिकाधिकैरुत्तरोत्तरळकप्राप्तिर्मनुष्याणां स्यादित्यर्थः । एवं सप्त पॉतळलोकः । भूर्लोकादयः समैत इति चतुर्दशभुवनान्युक्तनीत्युपसंहृतामिति भावः ।४३॥ ननु छइकाकुभध्ये यमकोटिरस्या इत्याद्युक्तेन लइकातो मेरोफ़्त्तरत्वाडझवेश