पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्नः ॥ म०८९-शाद्विमगिरिरुदगित्यादिना मेमिमुखत्वेन गिरिव्रयसंनिवेशाद्भर्तमिदं क्रुदगस्माद्भि त्यादिना हा भारतादिवर्षत्रयसंनिवेशो मेर्वभिमुखं सम्यगुक्तः । परंवेवं असिचाटुदापि पुराच्छृङ्गवच्छुचलनीला इत्यनेन वर्षत्रयसंनिवेशस्य मेर्वभिमुखस्यासिद्धिः । लङ्कातः सिदऍरस्याधःस्थत्वेन तत्स्थलोकानां लङ्कादेशस्थलोकाभिमुखस्वेन सव्यापसव्ययो- स्तद्वैपरीत्येन संभवसिद्धपुरदक्षिणोत्तरयोः क्रमेण मेरुवडघास्थानयोः संभवात् । पूर्वादिदिशां सव्यानुक्रमेण सद्भावनिश्चयात् । एवमिलावृतस्य मेरुमध्यत्वेन प्रसि- द्वस्यापलापपत्तिः । एवमेव लङ्कात्मकनिरक्षदेशदृक्तर्भवलकादेः सिद्धपुराघ्थ- स्तस्वापतिः । तस्यापि निरक्षदेशत्वात् । नहि भूभुवर्लकयोर्वैविध्यं पुराणप्रसिदम् । न च सिद्धपुरे पूर्वापरयोर्यत्यासादुक्तमर्थं न क्षतिरिति वाच्यम् । प्रत्यक्षसूर्योद- यास्तयोः सर्वत्रैययादन्यथा पूर्वापयत्यासे दक्षिणोत्तरयोरपि व्यत्यासापस्योभयथोक्ता थनुपपत्तिरित्यत उपजातिकयाऽऽह--लङ्गति । लङ्कादेशावच्छिन्नभूगमें सूर्यस्योपलक्षणग्रहनक्षत्रदैर्येस्मिन्काल ध्वयों भवति तस्मिन्काले । एवकारोऽन्यकालयोगव्यवच्छेदार्थः प्रत्येकमन्वेति । यसको टिदेशवच्छिन्नभूगर्भ मध्याह्नम् । तस्मिन्नेव काले । अधो लङ्काया ऊध्र्वकं पनथा तदधोभागस्थित सिद्धपुरावच्छेिदभूगर्भऽरतकालः । कालपदोपादानादेक एव कालस्तत्तप्रदेशावच्छेदेनोपाधिभेदात्काचिदुदयमध्याह्नादिसंज्ञां लभत इति “फुटसु- म् ि। तस्मिन्नेव काले । रोमकदेशावचिंछन्नभूगर्भऽर्धरात्रं भवति लङ्कीना- मुपलक्षणत्वेन स्पष्टपरिधिसूत्रस्थदेशनां चतुर्थशान्तरितानां मध्ये यद्भवच्छेदेनोद- यास्तमभागपरस्थितचतुर्थाशान्तरितदेशावच्छिन्नभूगर्भयोर्मध्याह्नरात्रे । तदधीदेशवं- चिनभूगर्भsiत इत्युक्तमिति ध्येयम् । अत्र युक्तिस्तु ध्रुवद्वयद्वभचक्रस्य प्रवा- हवधुना भूगोलावभितो भ्रमणे खाधिष्ठितभूगोलाईय भूगर्भनगरदृश्यत्वेन दृश्याद्री इयार्धगोलसंधौ भूपरिधिवृक्षस्य भूगोलक्षितिजत्वाङ्गीकारात्तत्र प्रतिप्रदेशं क्षितिजभेव इति प्रागुक्त्या तत्समसूत्रस्थितस्वरघाकाशप्रवेशस्थितभ्रमश्रहादिविम्बद्र्शनारम्भसमाप्तिका लावुदयास्तयेवं तक्षितिजवृत्तम् । तदपूर्वापरदेशयोश्चतुर्थाशान्तरितयोर्ललमिति तस्थान सभ्समसूत्रस्थं बिम्बं याम्योत्तरवृकदेशस्थं भवतीति यथायथं मध्याह्नं मध्यरात्रे चेत्यादि सुगमम् । एतेनैवोक्तदेशपृष्ठ क्षितिजाम भूव्यासार्थयजनैरुच्तित्वेनोक्तार्था निर्वाहः प्रेत्यक्षसिद्धः । एतेनैतीत्यन्यथानुपपस्या भूगलकारत्वेनाधगतेत्याचार्येणैवो गोलाकारस्वे युक्तिरुक्ते ति पशरतम् । भुवो गोलाकारर्वसिद्धौ तदुक्तरीत्यवगमस्ती- यवगमेन च भुवो गोलाकारत्ववगम इति परस्पराश्रयात् । न घोक्तध्यवहारस्य