पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ गोलध्याये म०८०–प्रत्यक्षसिद्धत्वेन तद्दिङ्कभूगोलानुमानेऽन्योन्याश्रयाप्रसङ्ग इति वाच्यम् । तत्तत्प्रदै शतत्तद्यवहारस्य युगपन्मनुध्यद्गोचरासंभवस्यासिद्धेः कथमसिद्धहेतुना सदनुमनसं भवः । तथा च सिद्धान्तसुन्दरे--लङ्कापुरोपरि गतः खचरः सुमेरोर्याम्ये कुजेऽथ यमकोटिगतस्य पश्चात् । प्राग्रोमके च वडवाजलतस्तु सौम्ये यस्मात्ततो भवति भूः खळ गोलरूपा । इति । यमवनिकन्दुकाकृतित्वे समुदितवान् हि पृथूदकः सुहेतुम् ? न भवति स यतः प्रमाणसिद्धः खलमतयस्तमतो न मान यन्तीति । अत्र तट्टीका कृतस्तु यद्येवमुक्तं व्यवहारमाश्रहिणो नाङ्गी कुर्यस्तर्हि पौराणिका अपि देवानां घण्मासदिनरात्रिव्यवहारं कथमाश्रयेरन् । यतो लङ्का सममण्डलादुत्तरभागाश्रिते सुराणां च ६डवमस्त(यस्थानां तदैव रात्र्यादिर्भवति । अतो नाडीवृतस्यैव तैषां क्षितिजवं कल्प्यते । अन्यथैतद्यवहारस्याप्यसंभवप्रसङ्गः । इत्येवंरूपव्यवहारस्य चोभयत्र साधारणत्वात् । तथा तदेव नैरभं सममण्डलं प्राङ्- स्वस्तिकापेक्षया नवत्यंशान्तरे चोध्र्वतो मेरुगणान्दक्षिणदिग्विभागात् । तथा चोक्त वादिसंप्रतिपन्ननिमिषदिनादिव्यवहारोच्छित्तिप्रसङ्गरूपविपक्षबाधकबलेन मूळव्यवहारस्योप कीवनात् । अतस्तस्य सन्द्धेतुत्वं युज्यत एवेत्यन्यथाऽनुमानोच्छेद इत्याहुः । तन्न । पौराणिक मते देवदिनराळयोः पारिभाषिकत्वेन सूर्यदर्शनादर्शनप्रयुक्तत्तद्वयवहारा भांघादित्यलं व्यधिकरणविवादेन । तथा च सर्वदेशे सूर्योदयास्तयोरैक्यमिरासत्प्र तिर्वेशं सूर्योदयास्तयोर्भिन्नत्वेन पूर्वापरयोः सर्चदश ऐक्याभावादधःस्थसिद्धपुरे पूर्वापर योर्यत्यासात्स्व्यनुक्रमेण तत्रापि दिशामवगमात्तद्दक्षिणोत्तरयोराभिन्नत्वदुक्तायै न काच क्षतिरिति भावः ॥ ४४ ॥ ननु सूर्योदयास्तयोः सर्वत्रैककालसंभवेऽपि पूर्वापर येरैवयमस्तु । अन्यथोद यस्तयोरेकदेशेऽपि कालतः स्थानैयाभावात्प्रातिदिनं पूर्वापरस्थानभेदप्रसङ्गः । । नहि कस्मिन्नपि देशे त्वियं पूर्वा चान्येति कस्यापि प्रतीतिः कुण्डार्थ संभवत्यन्यथा दिसाधनानुपपत्तेरित्यत उपजातिकयाऽऽह-यत्रेति । यत्र यस्मिन्प्रदेश उदितोऽक़ों निशावसाने दर्शनयोग्यतां गतः सूर्यस्तत्र तस्मिन् 1 किलेत्यागमे । पूर्वा दिछ । प्रागवतीति प्राचीपदविवरणात् । भागे यस्मिन्प्रदेशे प्रतिष्ठामदर्शनतां दिनावसाने गतस्तत्रापरा पश्चिमा दिक् । तथा च प्रतिदेशमुदयास्तयोर्भिन्नत्वेन प्राचीप्रतीच्योर्भदवश्यंभघयत्र लकास्थानामुदयेन प्राची तत्र सिद्धपुरस्थानमस्तत्वेन । प्रतीची । यत्र । लइकास्थानामस्तत्वेन प्रतीची च तत्र सिद्धपुरस्थानामुदयत्वेन प्रचीति सिद्धपुरप्राच्यपरयोर्यत्यासादुक्तोर्थः समक्षसः ।