पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सद्ब्रह्मणे नमः। वासनाभाष्य-मरीचिटीकाभ्यां सहितः श्रीभास्कराचार्यविरचितः ( सिद्धान्तशिरोमणेः ) गोलाध्यायः। गोवध्याये निजे या या अपूर्वा विषमो लयः । तास्ता बाटावबोधाय संक्षेपाद्विवृणोम्यहम् ॥ गोळग्रन्थो हि सविस्तरतया प्रजटः । किंवत्र या या अपूव नान्यै रुक्क उक्रयो विषमास्तास्ताः संक्षेपाद्विवृणोमि । अत्र था या इति प्रथमान्तं पदं तास्ता इति द्वितीयान्तं पदं बुद्धिमता व्याख्येयम् । तत्राऽऽदौ तावद्भीष्टदेवतानमस्कारपूर्वकं गोडें ब्रवीभीत्याह सिद्धिं साध्यमुपैति यत्स्मरणतः क्षिप्रं प्रसादात्तथा यस्याश्चित्रपदा स्वलंकृतिरलं लालित्यलीलावती । नृत्यन्ती मुखरङ्गेव कृतिनां स्याद्भारती भारती तं तां च प्रणिपत्य गोलममलं बालावबोधं ब्रुवे ॥ १ ॥ ब्रुवे वच्मि । कः । कर्ताऽहं भास्करः । किम् । गोङ गेलाध्यायम् । किं विशिष्टम् । अछे निर्देषणम् । नः किंभूतम् । बालवबोधम् । अविषसमित्यर्थः । , ॐ कृत्वा। मणिपत्य । प्रणिपातपूर्वकं नमस्कृत्य । कम् । तम् । न केवलं तम् । तां च । स कः। सा च का । तदाह । यस्य देवस्य स्मरणात् पुंसां साध्यमभीष्टं क्षिप्रं भीमं सिध्यति सोऽर्थाद्विनराजः । तथा यस्या देव्याः प्रसादात् कृतिनां विदुषां भारती वाणी नृत्यन्ती भारतीव स्यात् । भारती नर्तकमु च । कथंभूता वाणी नर्तकी च । चित्रपदा विचित्रपदविन्यासा । स्वलंकृतिः शुभनाढंकारमुद्राकिता । टटित्यस्यावती माधुर्यगुणसंपना । कथं वरं नृत्यन्तीति चेत् । स्रवदमृतबिन्दुसंदोहसदृशसुरससुकोमटोक्तिगुणा गद्यपद्यमयी चतुरजनमनश्चमत्कारकारिणी वाणी नृत्यन्तीव भाति । किंवि शिष्ठ भारती । मुखरङ्ग । मुखमेव रङ्गने मुखङ्गः। रङ्गने नृत्यस्थानम् । यस्याः प्रसादात्कृतिनां मुखेष्वेवंविधा भारती स्यात् । साऽर्थात् सरस्वती । तां च मणिपत्येति । मङ्गलादीनि मङ्गठन्तानि च शस्राण्यटंकारकृतां मता यतः सिचिवृद्धिशब्दावाद्यन्वयोर्निक्षिप्तौ ॥ १ ॥ 8A