पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्नः ।। ७३ म०८८-न च प्रतिदिनं प्राच्यपरयोरनियतत्वषसिरिति वाच्यम् । कस्मिन्भागे प्रात्वं कस्मिश्च भागेऽपरात्वमिति क्षितिजघुले साधारणज्ञानार्थं सूर्योदयास्सयोः स्थलत्वप- लक्षणेन साधारणोक्तित्वात् । अन्यथा प्राञ्प्रतीचीभेदज्ञानासंभवापत्तेः । सूक्ष्मज्ञानं तु त्रिप्रक्षाधिकार उक्तमेवेति भावः । नन प्रचीप्रतीत्योर्यत्यासेऽवश्यं दक्षिणोत्त- रॉयव्यत्यासः । पूर्वाभिमुखपुरुषसव्यापसव्याभ्यां पश्चिमाभिमुखपुरुषसव्यासव्ययभूविपरी तत्सद्भावात्पुनर्दोषतादवस्थ्यमित्यत आह--तन्मरस्यत इति । ताभ्यां पूर्वापरस्थानाभ्यां वृकद्वयसंजातमत्स्यात् । अन्ये दक्षिणोत्तरे चकारान्यतः सिद्धे । तथा च पूर्वतः सव्यापसव्ययोर्दक्षिणोसरनियमात्सिद्धपुरपर्वतेऽपि सव्यापसव्ययोर्दक्षिणोत्तरे इति भावः । ततश्च दोषाभावः । कथमित्युपसंहरव्याजेन तरभाहत इति । । तत उक्तप्रका गदखिलानां देशानां मेरुरुदङस्थितोऽस्तीति पुराण्सर्वजनसिद्धे प्रसिद्धं प्रकर्षेण सिद्धमत्रार्थे न किंचिद्विरुद्धमित्यर्थः । तथा च यथा लङ्कास्थान पूर्वादिविभा गस्तथैव सिद्धपुरादिस्थ मां पूर्वादिविंभ: । उभयपरिधिंप्रतिप्रदेशेभ्यश्चतुर्थशान्तरेण मेरुवडवानलयहुँदैनथरस्थान दिनुरधनष्टदशश्च दक्षिणोत्तरयोस्तदभिमुखत्व- सिद्धेः सञ्यापसव्यव्यत्यासस्त्ववस्तुभूतोऽध:मॅदशभ्रमेण भ्रमरूप इयत एव मेरुमस्तक बैस्थितधृव उत्तरध्रुव इति सिद्धमिति भावः ॥ ४५ ॥ इदान विशेषमाह- यथज्जयिन्यः कुचतुर्थभाग (च्य ( स्याथमTद्रव } ततश्च पश्च(न्न भवन्ती लढूव तस्याः ककुभि प्रतीच्याम् ॥४६॥ तथैव सर्वत्र यतो हि यंस्यस्माच्यां ततस्तन्न भवेत्प्रतीच्याम् । निरक्षदेशादितरत्र तस्माभावप्रतीच्य च विचित्रसँस्थ ॥ ४७ ॥ इष्टप्रदेशान्मेरोरभिमुखी भुत्तरां दिशं निश्चयां कृत्वा निरक्षभिमुखीं दक्षिण च निश्चल कृत्वा तन्मत्स्यास्माच्यपराः साध्या । एवं यमाच्यर्थे चिह्न भवति ततः पुनरुत्तरां दक्षिणां च साधयिवः यवमच्यपरा सध्यते ताव पूर्वरेखायां न पतति । उत्तरायाश्चर्विधान् । प्राच्यपरा चलिता भवतीत्यर्थः। शेषं सुगमम् ॥ ४६ ॥ ४७ ॥ म०डी०-ननु मेरे: सबैदभ्य उत्सरत्वे तस्मादतरसर्वदेशानां दृक्षिणधाधया तत्र स्थानां दक्षिणोत्तरदिग्विभागनुपपतरौद्रयः च सगळूरून्यातंति पूर्वोक्तमसंशतामित्य- तस्तदुत्तरं विवक्षुस्तसाधकं दृष्टान्ते प्रथममुपजातिकषाऽऽह---यथेति । यथा लङ्कात भूपरिधिचतुझी प्राच्यां दिशि यमकष्टिस्तथेत्यर्थः ।