पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ गोलाध्यये- म०डी०-उज्जयिन्याः सकाशाद्रपरिधिचतुर्थांशे प्राच्यां दिशि यमकोटिर्भवति । एवकाराद्वैप Pिधिचतुर्थांशान्तरे प्राच्यां दिशि नान्या न्यूनाधिकान्तरेण “ तद्दिशि यमकोट्यन्या न भवतीत्यर्थः । ततो यमंकोटिपुरात् । चकारो यमकोप्टेरवन्ती कस्मिन् दिशीति विपरीतता)विपरीतविचारे । अवन्ती पश्चिमदिशि न भवेत् । ननु तर्हि यमकटः पश्चिमदिङ् नास्तीत्यत आह-लकेति । तस्या यमकोटेः सकाशादित्यर्थः । पश्चिमदिशि कुचतुर्थभागै लङ्का । एवकारान्न्यूनाधिकान्तरे लङ्काव्यतिरिक्तो निरक्षदेशविशेषः पश्चिमदिशि । तथा च लङ्कोज्जयिनीभ्यां पूर्वदिशि भूपरिधिचतुर्थांशान्तरे यमकेटिस्तथा यमकोंटेः पश्चिमदिशि कुचतुर्थांशान्तरे लकोज्जयिन्यौ दक्षिणोत्तरान्तरिते उभे न स्यातां किंत्वेका लङ्केति श्लो- कार्थः । अयमभिप्रायःलकादिनिरक्षदेशस्पृष्टं भूपरिधिसूनं भूगोलस्तथैवोज्जिन्याः कुमध्यत्वकल्पनेन पूर्वापरो यो भूमिगळे परिधिस्तत्सूत्रमार्गेणोज्जयिन्याः पूर्वापरौ तत्प रिधेः समवृतानुकारित्वात् । एवं च लङ्कातों भूपरिधिवृत्ते तत्पूर्वापरवृत्तानुकारे चतुर्थशान्तरे यमकेटिरोमकस्थानयोस्तत्पूर्वापरयोर्लङकोतरसूत्रस्थितोज्जयिनीतः पूर्वा परानुकारिभूगोलस्थपरिधिवृत्तं तत्तुल्यं रसं भवतीति लइकोज्जयिनीभ्यां स्वपरिधि वृत्तभागेण कुचतुर्थांशान्तरे पूर्वापरयोर्थमकोरमके । यमकोटिरोमकायां पूर्वापवृत्ता नुकारं भूगोलपरिधिवृत्तं तद्वदुकाभूपरिधिवृत्तमेव भवतीति ताभ्यां पश्चिमपूर्वयोर्लका नोज्जयिनी । तद्वृच स्योज्जयिनीस्थभूपरिधभिज्ञत्वादिति ॥ ४६ ॥ अथ दृष्टान्तबलेन।चरोपजीव्यां भूमिकमुपजातिकया द्रढयति--तथेति । तथा दृष्टान्तत्या । एवकारो दृष्टान्तरीत्युस्सर्गनिवारणार्थकः । सर्वत्र भूगोलसंबन्धिप्रवेशेषु । हि यस्मात्कारणात् । यतो यस्मात्स्थांनात् । यत्स्थानं प्राच्यां भवति । ततः पूर्वदिङ्कस्थानात् । अवधिभूतं स्थानं प्रतीच्यां न भवेत् । यत्स्था- नायत्स्थानं प्रतीच्यां तत्स्थानं पूर्वस्मिन् विलोमगणने न भवेदित्यप्युक्तम् । अर्थात् इष्टप्रदे- शमध्यत्वे यत्पूर्वापरानुकारं भूवृहं भूगोले । येषु प्रदेशेषु लग्नं ते प्रदेश इष्ट- स्थानप्रदेशापूर्वापरसूत्रे पूर्वपश्चिमधिभागेन यथायोग्यं पूर्वपश्चिमस्था ज्ञेयास्तेभ्य इष्ट प्रदेशंसंथानं तत्समवृत्तानुकारभूवृत्तेन स तेभ्य इष्टस्थानं पश्चिमपूर्वदिकस्थं न भवेदिति सियर्थः । नन्वयं न नियमः । यस्मान्नरक्षदेशविशेघः कश्चन निरक्ष- देशः पूर्वस्मिन्नपरत्र वा तस्मादवश्यं सोऽपरत्र पूर्वस्मिन्वा भवत्येव । यावभिरक्षदंश नामैकबूतत्वादित्यतस्तदतिरिक्तस्थलेऽयं नियम इत्युपसंहरत -निरक्षदेशादिति । नि+ क्षदेशवम्यत्र साक्षदेशवधिविषये । ग्रसमाकरणाप्रार्थप्रतीच्यौ विचित्रसंस्थे ।