पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्नः। ५५ मेंeी-विचित्रा, आश्चर्यजनिका संस्था ययोरेताद्वशे भवतः। चकारो दक्षिणौत्तर- योगव्यवच्छेदार्थकस्तेन यद्देश्यत्थानं दक्षिणमुत्तरं वा तत्स्थानात्पूर्वस्थानमुत्तरदक्षि णामिति साक्षमिरक्षदेशसाधारणे । अत एवऽऽश्चर्यास्पदम् । यद्देशाधत्स्थानं पूर्वा पश्यतरथानातत्स्थानं पश्चिमपूर्वयोरिति साधारणलोकप्रतीतिस्तु मिरक्षपरिध्यनुसृतस्प ष्ट लघुपरिधिसंबन्धनेति ध्येयम् । क्तकरीत्या मेरोर्भचतुर्थशान्तरेण सर्वनिर क्षदेशेभ्य उत्तरतः सस्वात्तन्मध्यत्वकल्पनेन यङ्परिधिवृत्तं तत्सर्वतो निरक्षदेशाभिमुखत्वेन संभवत्येवं याम्योत्तरभृतं च तच्चतुर्थशान्तरेणेठं संभवतीति मेरों गोलयुक्त्या दिशामसिद्धेिः । अत एव मेरुस्थानां पूर्वदिसंबन्धेन अभतः सूर्यस्य दर्शनायत्रो- दितोऽर्कः किल तत्र पूर्वेस्यादिना. प्राच्यपरज्ञानासंभवः । न च तन्निशादिनावसाने यत्र तस्योदयास्तौ तयोः प्राच्यपरत्वमिति वाच्यम् । रविविषुववृत्तसंबन्धस्यं दैव प्रमाणेन प्रत्यहं स्थानान्तरतया सर्वावयवावच्छेदेन संभवात्प्राङ्पश्योरननुगमापत्तेर्गेरों रविीमति जगतः समन्तादाशा न काचिदपि तत्र विचारणीया । पूर्वं हि दर्शनमुपैति स चेह पूर्वी तत्रास्ततो भवति सैव कथं प्रतीचीति श्रीपत्युक्त- घणाच्च । एतेन सविता प्रागञ्चतीति प्राचीपदविवरणेनानिमिषाणां ब्रह्मसोमसूर्याय मिहितागमबलेन सिद्धपुरावस्थितेन जनखमध्य एव स्वयंभुवा सवितुः सर्वापेक्षया प्रागेव नक्षत्रचक्र आयोजितत्वेन तत्रैव दर्शनयोग्यतावगमादस्मात्तदुपलक्षितस्थान एव तेषां प्राची । तस्माथमकटिनिवासिनरक्षितिजेन मेरुसमवृत्तेन सह मेरुक्षितिजस्य यत्र संपातौ ते एव तेषां प्रागपरे । तौ च सिद्धपुरलङ्काखमध्ययोरेवेति तत्रैव देवपूर्वापरादिशाविति निगर्व इति परास्तम् । कल्पादौ लङ्काक्षितिजे सूर्यसंनिवे शदुक्तदिशा लङ्काक्षितिजस्यैव समवृत्तत्वेन विनिगमनाविरहात् सिन्डपुरस्थानां ख मध्य एव प्राचीत्वापत्तेः । रोमकस्थानां च पश्चिमायाः पूर्वत्वापाताच्च । परंतु ग्रहगणितोपजीव्यमध्यरेखाया लङ्कादेशसंबन्धेनभ्युपगमान्निरक्षदेशमौलिभूतलका क्षितिजस्यैव मेरौ समवृत्तत्वकल्पनात् । तथा चास्माकं रेखापरपूर्वापरस्थानं तदेव मेरुस्थानम् । लङ्कासिद्धपुरयोविंषुवत्खमध्यस्थानं मेरुक्षितिजे दक्षिणोत्तरस्थानामिति मेरों दिशाकल्पनस्थ युक्तियुक्तत्वेन भद्राख्या चौत्तरान् कुरून्यातेति पूर्व सम्यगुक्तम् । अत एव--पूर्वशेळानु तच्छैलं सीता यात्यन्तरिक्षग । ततश्च पूर्ववर्षेण भद्राश्वेनेति साऽर्णवम् । तथैवालकनन्दा च दक्षिणेनैत्य भारतम् । प्रयाति सागरं भित्त्वा समभेदा महामुने । स चक्षुः पश्चिमगिरीनतीत्य सकलांस्ततः । पश्चिमे केतुमालाख्यं