पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ औलध्ययै- म०डी०-वर्ष गत्वैति सार्णवम् । भद्रा तथोदरगिरिमुत्तराः कुरवस्तथा। अतो(.ती )त्योत्तर मम्भोधौ समभ्येति महामते । इति व्यासंसिद्धान्तप्रतिपादितं मेरुदिशस्वरूपतत्वं भागवतपुराणसंमतमविरुद्धम् । यत्रोदितोऽहं इत्यादिपूर्वोपव्यञ्जकक्तिस्तु देशसंबन्धेन यत्र लम्बंखलवाजिनका इत्यादिनाऽऽचार्थने षष्ट्यक्षांशविषयावधिविषयिणीत्युक्तेति न क्षतिरिति भावः । ४७ ॥ इदानीं चक्रभ्रमणव्यबस्थामाह निरक्षदेशे क्षितिमण्डलोषगौ ध्रुवौ मरः पश्यतेि दक्षिणोत्तरौ । तदाश्रितं रखे लन्धवत्तथा भ्रमङ्कचक्रे नेिजमस्तकपरं ।। ४८ ॥ ३. ९८ उदग्दिशं याति यथ यथा नरफ्ता. तथा खाजत_क्षमण्डलम् । उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशकाः ।४९ योजनसंख्या भsगुणमंता स्वपारिधिना भवन्स्यंशाः। भूमौ कक्षायां वा भागेभ्यो योजनानि च व्यस्तश् ॥ ५९ ॥ उददिशं याति यथा यथा नर इत्यनेनपसारयोजनैरनुपातः सूचितः । यदि भूपरिधियजनैश्चकांश लभ्यन्ते तदाऽपसारयोजनैः किमिति । फळमक्षांशः । यदि चक्रांशमितपरिधिना भूपरिधिरैभ्यते तदक्षः किमिति । फटं निरक्षदे- शस्वदेशयोरन्तरयोजनानि स्युः। शेषं स्पष्ट म् । एवं निरक्षद्देशात्क्षितिचतुर्थांश किल मेरुः । तत्र नवतिः ९० qशः ||४८४९५ || म०-टी-अथोपस्थितनिरक्षदेशानां स्वरूपज्ञानं वंशस्थेनाऽऽह-निरक्षदेश इति । यंत अस्मिन्भूप्रदेशे दक्षिणोत्तरौ ध्रुवौ नक्षत्रगोलांधिष्ठितौ क्षितिमण्डलोपगौ । स्वाधिष्ठितभप्रदेशे भूगर्भावच्छेदेन यदभूगोलई दृश्यमदृश्यं तत्संधिस्थं भूपरिधिवृत्तं क्षिति मण्डलम् । तत्समसूत्रेण भगलं तदाकारवृत्तमुपचारादुच्यते । तत्र विद्यमानौ यद्देशे भूगर्भक्षितिजासतौ भगोलस्थों धुत्र भवतस्तास्मािन्निरक्षेदेशे यदाश्रितं दक्षिणोत्तरध्रु- वाभ्यां स्थिरीभूतमित्यर्थः । य आकाशे । जलयन्त्रवत्, उद्यानादिजलसेकार्थं कूपोदकोद्धरहेतुकं प्रसिद्धे कठघटितं शुद्धमण्डपडूक्तिसाहितं तद्यथा भ्रमति तद्वत् । तथाऽनवरतम् । अमद्रचरी पश्चिमाभिमुखं भ्रमद्भाधिष्ठितगोले निजमस्तकोपरि । निजशब्देन क्षितिजासक्तध्रुवसंबन्धिदेशानिवासी । तस्य मूर्धापरिं स पश्यति । ध्रुव द्वयसभान्तरितभूगोलमध्युवृत्तं खपूर्वापरवृत्ताकारेण भवतीत्यर्थः । तथा च ध्रुवयोरक्षस्था नापनत्वेन तदोच्येऽप्यक्षस्योपचाराद्यर्देशवच्छिन्नभूगर्भक्षितिजाधुवौंच्याभावस्तद्देशों निर् क्षपदवाच्यः । एवं यद्देशे भगोलभुवद्वयसमान्तरितमथवृत्तं पूर्वापरानुकारं भवति