पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाघ्यये सर डी०-रान्तररूपे । अंशः । वा विकल्पे । उभयत्र भवन्तीत्यर्थः । कक्षाः सर्वा अपि दिविसदामिति मध्यमाधिकारोक्तरीत्या भूवुर्मेऽशानां कक्षानां कक्षावृचांश्संख्यामितत्व कल्पनाढ्धुदशांशमानेनोभयत्र तुल्यांशसंख्यया संभवाद्दशांशभमविरुद्धमिति भावः । न च पुरान्तरं चेदिदमुत्तरं स्यादित्यत्र पूर्वोक्त एतदक्षांशज्ञानवश्यकतयाऽत्र च परिध्यान् वश्यकतयाऽन्योन्याश्रय इति वाच्यम्। । पूर्व यन्त्रादिवेधेन विधुवन्मध्याह्ने सूर्य नतांशत्वेनाक्षांशाङ्गीकारात् । एतेन बापदोपादानात्स्वपरिधीत्यत्र भूमौ चेद्योजनानि गृहीतानि तदा भूपरिधिः । भगोले योजनानि गृहीतानि तदा योजनात्मक भगोलपरिधिरिति व्यवस्थति निरस्तम् । आकाशे योजनगणनासंभवाद्रौरवाच । प्रसङ्गादंशनं योजनमाह-भागेभ्य इति । अंशेभ्यो व्यस्तं योजनानि । भाग- संख्या भूपरिधिगुणिता षष्ट्यधिकशतत्रयभक्ता योजनानि भवन्ति । चकारोऽनेन प्रका रेण । भूमाविब योजनज्ञानं न कक्षायामित्यर्थः । मतान्तरोक्तरीत्या कक्षायामपि योजनसंख्याज्ञानमित्यर्थको वा ॥ ५० ॥ अतस्तत्र ध्रुवक्षसंस्थानमाह सौम्यं ध्रुवं मेरुगताः खमध्ये याम्यं च दैत्या निजमस्तकावें। सव्यापसव्यं भ्रमदृक्षचतं विलोकयन्ति क्षितिजप्रसक्तरुम् ॥ ५१ ॥ स्पष्टम् । कृते गोलबन्धे भगोडं परिधाम्येदं शिष्याय दर्शयेत् ॥५१॥ इदानीं भूपरिधिमानं प्रथितमपि विशेषार्थमनुवदति स्म- प्रोक्तो योजनसंख्या कुपरिधिः सप्तद्भनन्दाब्धय- ४९६७ स्तद्वयसः कुभुजङ्गसायकभुवः सिद्वांशकेनाधिकाः १५८१ १ २४ पृष्ठक्षेत्रफलं तथा गुगगुणत्रिंशच्छराष्टाङ्गयो ७८५३०३४ भूमेः कन्दुकजालवत्कुपरिधिव्यासाहतेः प्रस्फुटम् ॥ ५२ ॥ भूव्यासः कुभुजङ्गसायकभूमितानि योजनानि चतुर्विंशत्यंशयुतानि १५८१ १ । परिधिः सप्ताङ्गनन्दाब्धिमितानि ४९६७ । जलोतव्यासस्य कथं २४ त्वदुक्तादन्पः परिधिरिति चेदत्रोच्यते । महदयुतादि व्यासार्थं प्रकल्प्य वृत शत शादपि सूक्ष्मविभागस्य ज्योत्पत्तिविधिना ज्या साध्या । यत्संख्याकस्य विभा- गस्य ज्या तत्संख्यया सा गुणिता सती परिधिर्भवति । यतः शतांशादृषि सूक्ष्मोंऽशो वृत्ते समः स्यात् । अतोऽयुतद्वयव्यासे २००००द्विकाम्यष्टयमर्तु- मितः ६२८३२ परिधिरार्यभटाचैरङ्गीकृतः । यत्पुनः श्रीधराचार्यबलगुप्ता दिभिर्मासवर्गाद्दशगुणात्पदं परिधिः स्थूोऽप्यङ्गछतः स सुखार्थम् । नहि वे न जानन्तीति । तथा भूपृष्ठक्षेत्रफटुं योजनात्मकं युगगुणत्रिंशच्छराष्टद्यः ७८५१९३४ । कथमिदं जातं तदाह । पारिधिव्यासहतेः प्रस्फुटम् ॥ ५२ ॥