पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रभः । म०८७–अथ परमाक्षांशविषयविशेषोक्तिव्याजेनोक्तप्रकार उपप्रच्यवगर्भमुपजातिकयाह सौम्यामिति । मेरुस्थान उत्तरधबम् । खमध्ये ! तद्दृश्याकाशमध्यप्रदेशे विलोकयन्ति । दैत्या दक्षिणं वं खमध्ये विलोकयन्ति । चकाराद्वडवाग्निसंस्था इत्यर्थः । ननु खस्य मध्यं कथमवगम्यमत आह--निजमस्तकोध्र्वेति । स्वसमसूत्रेणोपरि यदाऽऽका शस्थानं भगोले तत्रेत्यर्थः । तस्माद्दृश्याकाशस्याभिमतस्तुल्यत्वेन तस्य खमयत्वं युक्तमिति भावः । उक्तमेव पुनर्मुद्रयति--सव्यापसव्यमिति । ऋक्षचकम् । ध्व- द्वयसमान्तरितभाधिष्ठितगोलमध्यवृत्तं भ्रमत् । । पश्चिमाभिमुखमनवरतं भ्रममाणं क्षिति जप्रसक्तम् । तदवच्छिन्नभूगर्भक्षितिजवृत्तानुकारं मेरुवडास्थाः पश्यन्ति । ननूघः स्था अपि देवासुरः कथमेकरीत्या . पश्यन्ति । अन्यथैकध्रुवस्य खमध्यस्थत्वेन द्वयोर्युगपद्दर्शना[ प ]त्तरित्यत आह--सव्यापसव्यमिति । देवा भ्रमदृक्षचक्रे सव्य मार्गेण पूर्वादिदिङ्क्रममार्गेण भ्रमतीति पश्यन्ति । असुरा अपसव्यमार्गेण पूर्वा- दिदिग्व्युत्कममार्गेण भ्रमतीति पश्यन्ति । वडवामेरुस्थानावधिलकास्पृष्टसूत्रसंबन्धि- देशानां पूर्वापरदिशोरेकत्वlछड़कोभयतो दक्षिणोत्तरदिशोर्यस्तत्वाच्च । सव्यापसव्य भ्रमणं ’ नानुपपन्नम् । तथा हि-मेरौ पूर्वादिदिशः क्रमेण यमकोटिळकारोमकसिद्ध- पुरसंबन्धिनस्तथा वडवास्थानेऽपि यमकोटिसिद्धपुररोमकलङ्कसंबन्धिनः इति भचक्र प्रवहवायुहेतुभ्रमणं सर्वदेशे पश्चिमाभिमुखम् । । साधारणं मेरों पूर्वदक्षिणपश्चिमोत्तरो- तरदिकक्रममार्गेण बडधास्थाने पूवसरपाश्चिमदक्षिणदिङ्कममार्गेण भवतीति । एतेन भश्चक्रभ्रमणं देवदैत्ययोः सध्यापसव्यं नियतं कथं भवति । नहि तद्भ्रमानुरोधेन देवा दैत्याश्च तथा भ्रमन्ति । यथा तदुपपत्तिरिति निरस्तम् उक्तार्थं शङ्कानवका शत् । तथा च न क्षतिः । एवं च निरक्षदेशे क्षितिजंवृत्राप्रसक्तौ ध्रुवौ तथा मैरुवडणुस्थानयोः क्षितिजप्रसक्तं भच। यथा खं तत्र भयकं खमध्यस्थं तथाऽभ्र क्रमेणोचरदक्षिणध्रुवयोः खमध्यस्थत्वम् । तेन च खमयस्य भूगर्भक्षितिजवृत्तपरिधिप्रदेशाद् भितो नवल्यंशान्तरितवान्नवत्यंशाः परमाक्षांशाः । तत्र निरक्षदेशान्मेरुवड़यालयोमॅक्षिति जवृत्तपरिधिचतुर्थाशान्तरितवनिश्चयादन्यथोक्तानुपपत्तेर्भूपरिधचतुर्थाशयमदैवत्यंशास्त- युयोजनैः क इत्यनुपाते प्रमाणहरेण चतुर्मितेन च्छेदं लवं च परिचर्येत्यादिरीत्या 'फळे गुणिते फलस्थाने भांशः प्रमणस्थाने भूपरिधिस्तावदिच्छाहतमावहत्स्यादिच्छाफलमिति