पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८% गलrध्याये-- म०ीe-त्रैराशिकोक्तप्रकारेण योजनसंख्येत्यादि प्रागुक्तमुपपन्नम् । भागेभ्यो यौजनज्ञानं वैपरीत्येन भवेदेवेति किं चित्रमिति भावः ॥ ५१ ॥ अथ स्वपरिधीत्यनेनोपस्थितं प्रागुक्तभूपरिधिं संस्मरंस्तत्प्रसङ्गात्प्रागुक्तभूव्यासे विशेषं च वदन्भूगोलस्य स्पष्टफलं विशेषान्तरकथनोपजीव्यं शार्दूलविक्रीडितेनाऽऽह प्रोक्त इति । ननु व्यासे भनन्दाग्निहते विभक्ते वायसूयैः परिधिस्तु सूक्ष्म इत्यस्य व्यस्त रीस्यि परिधिः ४९६७ खबाणसूर्ये १२५० र्हतः ६२०८७५० भनन्दानि ३९२७ भक्तः फलं सावयवो भूव्यासः १५८१ । २ । २९ तरकथमवयवो नोक्त इत्यत आह--सिद्धांशकेनेति । एकयोजनस्य चतुर्विंशत्यंशेनावयवेन युक्ता इत्यर्थः । तथा च भनन्दनिभक्ते शेषं १६३ तेन हरस्य भगे गृहीते फलं चतुर्विंशतिः सावयवा तत्र स्वरुपान्तरात्सुखार्थमवयवत्यागेन चतुर्विंशंतिरैव । भूमेर्भूगोलस्य । कुपरिधि- व्यासहतेः । भूपरिधिभूव्यासयघातात् पर फुटं सूक्ष्मम् पृष्ठक्षेत्रफलम् । तथा समलोष्टमितिरूपम् । तन्मनं लाघवादहयुगगुणत्रिशच्छराश्वाद्य इति । ननु भूमिगते चतुरस्रदिक्षेत्रे समकष्टमितिरूपं फलं प्रत्यक्षम् । गोले तथाभूतं सर्वतो वृत्तस्वेन कथं फलं संभवतयतो दृष्टान्तद्वारेण विशदयति-कन्दुकजालवदिति । वस्त्र खण्डलादीनां गोलाकारो रज्वादिनिबद्धो बालैः क्रीडार्थं कन्दुकः क्रियते । तदुपरि समन्ताद्यज्जालं तस्य चतुष्कोणाः कोष्ठक दृश्यन्ते । तद्द्लोपरि समन्ता चतुष्कोणकोष्टकः समाः क्वचिच्च त्रिभुजक्षेत्रकाराः कोष्ठका दृश्यन्त इत्यर्थः । तथा 'च गोलपरि पूर्वापरपरिधिमा योजनान्तरेण याम्योत्तरानुकारेण परिधयः परिध्यर्ध- मितास्तेन गले परिधामित । वप्रा दक्षिणोत्तरा भवन्ति । अथ च पूर्वापरपरि ध्योर्याम्योसर योद्यासयोजनान्तरेण लघुवृतानि यथोत्तरं स्पष्टपरिधिरूपाणि निरेक: यासतुल्यानि । तेन गोलेन दक्षिणोत्तरमणं पूर्वापशणि वप्रा व्यासमित अतः परिधिध्यासाहतितुरुषाः कोष्ट उपपन्नः । न च दक्षिणोतरमार्गे लघुवृत्तानि परि- धियोजनान्तरेण निरेकपरिध्यर्धमितभ्यतः परिध्यर्धतुल्याः पूर्वापरा वप्रा ण( इ )ति परिधिषणैर्धतुल्याः कोष्टा गोलपरि सवैतः परिधिदर्शनाद्वयासादर्शनाच्चोपपन्नः कथं ऽथासपरिविधातुतरया’ इति यम् । याम्योत्तर वृत संपातावधिगोळन्तव्यासस्य प्रस्थ- क्षत्वातफर्ज्ञानर्थ व्यासपर्ध्यिोरावश्थैकत्वात् । व्यास संबन्धेन फलस्य पूर्वरुपेक्षि तत्वाच्चेति भावः ॥ ५२ ॥ टच्चोक्तस्य नगशिलीमुखबाणभुजंगमेत्यदेर्भपृष्ठफलस्य दूषणमाह- दुष्टं कन्दुकपृष्ठजालवादिलागोले फलं जल्पितं ललेनास्य शैतांशकोऽपि न भवेयस्मात्फलं वास्तवम् ।