पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रभुः । ८१ . तेश्रर्यक्षविरुद्धमुद्धतामिदं नैवास्तु वा वस्तु वा हे प्रौढा गणक विचारयत तन्मध्यस्थबुद्धया भृशम् ॥ ५३ ॥ यलक्तं भूपृष्ठफडं तदुष्टम् । यतस्तदुक्तफटस्य शतांशतेऽपि चास्तवं पारमार्थिकं फटं न भवति । अत्यन्तं दुष्टमित्यर्थः । कृतो यतस्तत्प्रत्यक्ष विरुद्धम् । प्रत्यक्षबाधो हि महदूषणम् । अॅथऽऽमन औद्धत्याशङ्कां परिहर माह-इदं मदुक्तं नैवोद्धतं किंतु वस्तु परमार्थः। अथवा किं शपथपरिहरेण । उद्धतमस्तु वा बस्वस्तु वा । हे सौदा गणका मध्यस्थबुद्ध्या विचारयत । भृश मयीम् ॥ ५३ ॥ मeदी०--ननु परिधिकथने विशेषावगमार्थं दयासकथनं प्रसङ्ग घुम् । परंतु तर्प- सङ्गवद्पृष्ठफलकथनमनुचितम् । तयोजनाभावादन्यथा भूवृत्तफळभूगोलान्तर्घनफलयोरु तत्वापत्तेरित्यतः शार्दूलविक्रीडितेनाऽऽह--दुष्ठामिति । लटेन के इलागोले पृथ्वीगोले कन्दुकपृष्ठजालबद्यत्फलं स्वरचितगोलग्रन्थे नगशिलीमुखबाणभुजंगमज्वलनवनिरसेषुगजाविनः । कुवलयस्य बहिः परियोजना- यथ जगुः सलु कन्दुकजालवदित्यनेन जल्पितमुक्तं तसृष्टम् । असदित्यर्थः । कुत इत्यत आह--प्रत्यक्षविरुद्धमिति । प्रत्यक्षेण बाधितमित्यर्थः । अत्र हेतु माह--अस्येति । यस्मात्कारणादस्य लखतभूगलपृष्ठफलस्य . शतांश वास्तवं तस्यभूतं फलं भूपृष्ठफलं न भवेत् । अपिशब्दाच्छतांशस्य फलत्वासिद्धौ यथास्थितस्य सुतरां तवासिद्धेरित्यर्थः । वास्तवं फलं शतगुणितं फलवेनोक्तं तदपि समो यतः यास्परिधेः श्रुतांश इत्युक्तरीत्या तत्समीचीनमभ्युपेयमिति भावः । ननु तदुक्तफलस्य बस्तुभूतत्वेन त्वदुक्तदूषणं स्वप्रागल्भ्यद्योतक्रमसंलग- मेवेत्यत आह--उत्प( द )तमिति । इदं त्वदुक्तं तद्दृष्टमिति मदुक्तमित्यर्थः । उद्धतमसंलसं न यदसदित्युक्तं तत्संगतमेवेत्यर्थः । एघकाराद्दोषदृढता तदनुद्धाररूपा सूचित । ननु दुष्टं जल्पितमिति पदभ्यामौद्धत्यं तव सुव्यक्तं नेयं प्रामाणिक- रीतिरियत आह---अस्त्विति । वा पक्षान्तरे । मदुक्तमुद्धतमस्तु । तथा च मदु केग्संगतस् त्वौद्धत्यमुचितम् । मदुक्तेर्यथार्थत्वे तादृशोक्तिः स्वस्य पदार्थतवक्षेददक्ष- स्वसूचिकेति भावः । ननु वास्तवफलस्यानिर्णयादुक्तदूषणं यत्किंचिदित्यत आह-- वस्त्विति। ! हे प्रौदः सदसद्विवेचनदक्षा गणका गणितत्वपारंगमाः । यूयं । तत् । लछौ भूपृष्ठफलं मध्यस्थबुद्धया पक्षपातराहित्येन यथार्थतत्वविचारात्मकप्र- शया । भृशमिति सूक्ष्मविचारेण । वस्तुभूतं चकारादवस्तुभूतमिति विचायत ।