पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३ गौलाध्यायै- म०डी०-विचारविषयं कुरुत । तथा च मदुक्तभूपृष्ठफलस्य परिधिव्यासाहतिरूपत्वाद्वस्तुभूत त्वेन लशक्तस्यैतद्वक्षणात्वेनाघरतुभूतत्वान्मदुक्तं दूषणं युक्तमेवेति भावः । एतेन लशभूगोलफलनिरसार्थ मया भूगोलफल्मुक्तमिति भूवृत्तफलभूगोलान्तर्घनफल- योरप्रयोजनादमुक्तिरिति तत्पर्यम् ॥ ५३ ॥ अथ सञ्चाहुः-- यत्परध्यर्धविष्कम्भं वृत्तं छत्तं किलांशुकम् । तेनार्धश्छाद्यते गोलः किंचिदैत्रेऽवशिष्यते ॥ ५४ ॥ गोलक्षत्रफलात्तस्माद्वस्त्रक्षेत्रफलं यतः । सार्धद्विगुणितासनं तावदेवापरे दले ॥ ५५ ॥ एवं पञ्चगुणात्क्षेत्रफलाधृष्ठफलं खटु । नाधिकं जायते तेन परीिधनं कुतः कृतम् ॥ ५३ ॥ वृतक्षेत्रफलं यस्मस्पाराधितुं न युक्तिमत् । दुष्टत्वामितस्यास्य दुष्टं भूपृष्ठजं फलम् ॥ ५७ ॥ गरपरिध्यर्धपमणो यथा व्यासो भवति तथा वंचं वृत्तं कृत्वा तेन वैक्लैण गोरोपरिन्यस्तेन गोलार्ध मच्छद्यते । वस्त्रपरिधेः संकोच किंचिद्दवंशेषं भवति । एवं सति गोळव्यासवृत्तक्षेत्रफळाडूत्रवृत्तक्षेत्रफळं सार्धद्विगुणिताप्ती भषति । तावदेकाग्रे किल गोखार्थं । एवं वृत्तक्षेत्रफळापश्चगुणादधिकं पृष्ठ फलं कथंचिदपि न भवति । किंतु न्यूनमेव स्यात् । तर्हि वेन लल्लेन । वृत्तफलं परिधिनं समन्ततो भवति गोलपृष्ठफलम् । इति स्वगणिते कशी परिधिघ्नं सृप्तम् । किंतु वृत्सफस्रं चतुर्मुमेष पृष्ठकठे भवति । अस्य टोल- अ णितस्य दुष्टत्खपृष्ठफटमपि दुष्टमित्यर्थः । अथ बालवबुध्यै से परेि दर्शयेत् । भूगौटै मृन्मयं दारुमयं वा व तं चक्रक ७ ३ १६०० सस्य मस्तके विन्डै आधा तस्मद्विग्दोगटषण्छ; ५ छः:: ॐ स्म २२५ धनूरूपेणैव ठूत्तरेखा मुपादथे। पुनरूहमा विद्रोहेनैष द्विगुणसूत्रेणाभ्यां त्रिगुणेनान्यामेवं चतु वैिश तिगुणं यः चतुर्विंशतिधृतानि भवन्ति । एषां वृसानां शरेनेयभाग २२५ ईत्यादी' थार्धानि व्यसार्धानि स्युः। तेभ्योऽनुपाताचलप्रमाणनेि । तत्र तावदन्यवृलस्य मानं चक्कलः २१६ ९ ९ । तस्य व्यासार्थं त्रिय ३५३८ । ७थार्धानि चक्रकागुणानि त्रिज्याभानि वृत्तमानानि ते ।