पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रक्षः। ८६. बलैकमोर्हल्पेर्मथः एकैकं वटप्रकारे क्षेत्रम् । तानि चतुर्विंशतिः। बहुज्यापले. महूनि स्युः । तत्रः महदधोवृत्तं भूमिमुषरितनं रघु मुखं शराद्दिमितं वर्गः प्रकल्प्य डम्बगुणैः कुमुखयोगधंमित्येवं पृथक्पृथक् फलानि । तेषां . फलानां योगो गोठार्धपृष्ठफलम् । तद्दिगुणं सकलगोलपृष्ठफडम् । द्यासपरिधिघात रूपमेव स्यात् ॥५४॥५५॥५६॥५॥ म७I-ननु त्वन्मते यथा वृत्तफलं परिधिध्यासाहतिचतुर्भागरूपं चतुर्गुणं , परिधिळ्या स्रुतिरूपगलपृष्ठफलं भवति । घृतक्षेत्रे परिधिगुणितव्यासपादः फलं तत्क्षुण्णं. परिः परितः कन्दुकस्येव जालमिति यद्युक्तेरतथा लछमते वृषफलपरिधिगुणं गोलपृष्ठफलं भवति । वृत्तफलं परिधिनं समन्सतो भवति । गोलपृष्ठफलमिति लक्षा युद्धेः । तथा हि । नभःशराभुक्षितयोऽस्य विस्तृतिरिति तद्युक्तो भूव्यासः पशवर्धिकसहनं १०५ व्यासऋतिघातोश्रो ( ऽश्वै )र्भक्तः सूक्ष्मो भवेत्परिधिरिति लघ्वार्यभटोक्त्याऽस्मात्स्व(ख)ख(स(म) योजनवेष्टनं भुव इति तदुको भूपशिधित्रय fख ३३००: एतस्य स्थूलत्वेन उ:वह पयोगिवेनङ्गीकारात्सूक्ष्मपल्मर्षे वकुलघूमप्रकराङ्ककारेण तत्पक्षे परिधिः सूक्ष्मः चिदन्यन: ;नद्यः } ३२ । ८८ । ४० । । ४८ । Eqस १०५० छैन ३५८६ चतम भूब्धपी. सार्धरामभ्रनन्दशग्रसनगमितं ८६५९०३ । ३० सृषदनः १९८४९ ॥ ४८. । ४८ गुणितं जातं. भूगरपृष्ठफलं नगरशरगजगणरामरसनागयमन तू दिले. वघिकइयंशावयवयुतम् २२ । ४८ । तत्रावयवस्यार्धन्यूनत्वेनानिबन्धनसंप्रदाय सिद्धमः । अस्यथ यथोक्तभूपृष्ठफलानुपपत्तिः । तथा च गोलपृष्ठे परिधेरेव सम- ताप्रत्यक्षत्वेन तदभिप्रायेण दक्षिणोत्तरं पूर्वापरयोश्चोपपया वृक्षफलस्य परिध्रिगुणतस्य पृष्ठफ़ललास्मत्युत चतुर्गुणितवृत्तफलस्य पृष्ठफलत्वानुपपत्तेः कथं लङ्कभूपृष्ठफलमयुक्तमिः त्यतोऽनुष्टुभां त्रयेण परिधिगुणितवृत्तफलस्य गोलपृष्ठफलत्वं खण्डयति--यदिति । यस्य गोलस्य परिध्यर्थं तद्विष्कम्भो व्यासो यस्य तद्वृत्तं गोलपरिध्य अंमितव्याससंवन्धिवृत्तम् । अंशुकम् । वस्त्रम् । इनं छिन्नम् । तद्वृचप्रमाणेन डिंभवजनितवखमण्डलमित्यर्थः । तेन वृत्तवर्येण गोलोऽर्धगृहीतपरिध्यर्धसं- बन्धिगोलस्यार्धशफलं छायते । आच्छाद्यते । किलेत्यनेन गोलस्थवृत्तपरिधिव्यासान्तरि तभागयोगलपृष्ठे परिध्यर्धतुल्यमेवान्तरमभित इति गोलार्धच्छादनं परिध्यर्धमितव्यासवृमि तचूत्तेन भवति । न न्यूनाधिकाभ्यां ताभ्यां गोलार्धादूलाला( ना धिकगोलशफलान