पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

→ गिोडे परिषेिः कप्पः। पथाऽऽमठकगोठपृष्ठे मुखयुध्नमरेखभिः सा. भिविश्रुला दमक दृश्यन्ते तथाऽभीष्टं गोप्पृष्ठे मस्तकरुलर्गरेखभः कबस्मिल रिपिंतल्यान् वपकान् प्रकल्प्यैकस्मिन् वर्षे क्षेत्रफटं साध्यम् । तद्यथा । किट. धावुचिर्दै चतुर्विंशतिष्यर्धनि । अतः षण्णधतिहस्तमितो गोड परिश्रीिः कपितः । प्रतिहस्तमूर्वाधोरेखाभिस्तावतो वप्रकाध कृताः। तत्रैकस्य वपक स्यार्षे हताम्बरे हस्तान्तरे विप्नं कृत्वा ज्यासंख्यानि चतुर्विंशतिः खण्डानि

कलितानि । ततः जीवाः पृथक् पृथक् त्रिज्याभकास्तियनैवाप्रमाणानि भावः । प्राशस्तनी रेखा हस्तमात्रा । परितम्यस्तु ज्यावशेन किंचित् यूनाः । तत्र इस्तमित एवं लभः । चम्बगुणं कुसुखयोगार्धमिति . मण्डफलम्यानयैकीकृतानि । तदुपकार्ये फळम् । तद्विगुणमेकस्मिन् वरुके फलं भवति । सधमर्थमिह स्त्रमिदम् । सर्वज्यैक्यं त्रिभस्यार्धहीनमित्यादि । अक तथ्यौः शरनेत्रसहवः इत्यादीनामैकः सुरयमछतामनुस्यः ५४२ ३३ । एतत् त्रिष्पधेनोनं जातं मनुतचुपञ्चभितम् ५२५४ । एतत् थािऽभकं जातमेवमके क्षेत्रफलं व्याससमम् ३० ३३ । यतः एलायानेव यक्षभिरिवेंगडस्य व्यासः स्फ ३०। ३३ । परिधिरुपकः प्रक के निधिध्यासथातो गोडपृष्ठफलमित्युषषजम् । तथा चोक्तमस्मयाटीगणिों क्षेत्रे परिधिंगुणितपासषाः फलं त क्षुण्णं वेदैरुपरि परितः कन्दुकस्येव जातम् । गोउयैवं वदपि च फलं पृष्ठतं व्यासनिघ्नं षभिर्भक्तं भवति नियतं गोठगमें घनाख्यम्। गोखपृष्ठफलस्य व्यासगुणितस्य षडंश घनफलं स्यात् । अत्रोपपतिः। पृष्ठफटतंख्यानि रूपबाहूनि व्यासार्धतुल्पबेधानि षीला तानि गोधूठे प्रकल्प्यानि । सूच्यमाणां गोठगमें संपातः । एवं सूचीफलानां पोगों घनफुटमिंस्युपपन्नम् । यत्पुनः क्षेत्रफळमूढेन क्षेत्रफडं गुणितं घनफी स्यादिति तमाययतुर्वेदाचर्यः परमतमुपन्यस्तवान् ॥५८॥५९॥६०६१ म० टीeन्ननु पञ्चगुणितवृत्तक्षेत्रफलाद्भोळपृष्ठफलस्य पूर्वोक्तयुक्त्या न्यूनत्वसिद्धयपि नियतं चतुर्गुणितं पाटयां कथमुक्तं येन, गुणहरयोश्चतुर्भितयोर्माशात् परिधिष्यासाहतिरूपं पृष्ठफलं युक्तं स्यादित्यतोऽजुष्टश्चतुष्केण परिधिव्यासातिसपगोलपृष्ठफी स्वाभिमतं युक्त्या ह्यति-गोलस्यसि।